4.4.6 Brahāchattajātaka
“Tiṇaṃ tiṇanti lapasi,
ko nu te tiṇamāhari;
Kiṃ nu te tiṇakiccatthi,
tiṇameva pabhāsasi”. 
“Idhāgamā brahmacārī,
brahā chatto bahussuto;
So me sabbaṃ samādāya,
tiṇaṃ nikkhippa gacchati”. 
“Evetaṃ hoti kattabbaṃ,
appena bahumicchatā;
Sabbaṃ sakassa ādānaṃ,
anādānaṃ tiṇassa ca”.
( ) 
“Sīlavanto na kubbanti,
bālo sīlāni kubbati;
Aniccasīlaṃ dussīlyaṃ,
kiṃ paṇḍiccaṃ karissatī”ti. 
Brahāchattajātakaṃ chaṭṭhaṃ.
160