21.1.2 Mahāhaṃsajātaka
“Ete haṃsā pakkamanti,
vakkaṅgā bhayameritā;
Harittaca hemavaṇṇa,
kāmaṃ sumukha pakkama. 
Ohāya maṃ ñātigaṇā,
ekaṃ pāsavasaṃ gataṃ;
Anapekkhamānā gacchanti,
kiṃ eko avahīyasi. 
Pateva patataṃ seṭṭha,
natthi baddhe sahāyatā;
Mā anīghāya hāpesi,
kāmaṃ sumukha pakkama”. 
“Nāhaṃ dukkhaparetopi,
dhataraṭṭha tuvaṃ jahe;
Jīvitaṃ maraṇaṃ vā me,
tayā saddhiṃ bhavissati. 
Nāhaṃ dukkhaparetopi,
dhataraṭṭha tuvaṃ jahe;
Na maṃ anariyasaṃyutte,
kamme yojetumarahasi. 
Sakumāro sakhā tyasmi,
sacitte casmi te ṭhito;
Ñāto senāpati tyāhaṃ,
haṃsānaṃ pavaruttama. 
Kathaṃ ahaṃ vikatthissaṃ,
ñātimajjhe ito gato;
Taṃ hitvā patataṃ seṭṭha,
kiṃ te vakkhāmito gato;
Idha pāṇaṃ cajissāmi,
nānariyaṃ kattumussahe”. 
“Eso hi dhammo sumukha,
yaṃ tvaṃ ariyapathe ṭhito;
Yo bhattāraṃ sakhāraṃ maṃ,
na pariccattumussahe. 
Tañhi me pekkhamānassa,
bhayaṃ na tveva jāyati;
Adhigacchasi tvaṃ mayhaṃ,
evaṃ bhūtassa jīvitaṃ”. 
Iccevaṃ mantayantānaṃ,
Ariyānaṃ ariyavuttinaṃ;
Daṇḍamādāya nesādo,
Āpatī turito bhusaṃ. 
Tamāpatantaṃ disvāna,
Sumukho atibrūhayi;
Aṭṭhāsi purato rañño,
Haṃso vissāsayaṃ byathaṃ. 
“Mā bhāyi patataṃ seṭṭha,
na hi bhāyanti tādisā;
Ahaṃ yogaṃ payuñjissaṃ,
yuttaṃ dhammūpasaṃhitaṃ;
Tena pariyāpadānena,
khippaṃ pāsā pamokkhasi”. 
Tassa taṃ vacanaṃ sutvā,
sumukhassa subhāsitaṃ;
Pahaṭṭhalomo nesādo,
añjalissa paṇāmayi. 
“Na me sutaṃ vā diṭṭhaṃ vā,
bhāsanto mānusiṃ dijo;
Ariyaṃ bruvāno vakkaṅgo,
cajanto mānusiṃ giraṃ. 
Kiṃ nu tāyaṃ dijo hoti,
mutto baddhaṃ upāsasi;
Ohāya sakuṇā yanti,
kiṃ eko avahīyasi”. 
“Rājā me so dijāmitta,
senāpaccassa kārayiṃ;
Tamāpade pariccattuṃ,
nussahe vihagādhipaṃ. 
Mahāgaṇāya bhattā me,
mā eko byasanaṃ agā;
Tathā taṃ samma nesāda,
bhattāyaṃ abhito rame”. 
“Ariyavattasi vakkaṅga,
yo piṇḍamapacāyasi;
Cajāmi te taṃ bhattāraṃ,
gacchathūbho yathāsukhaṃ”. 
“Sace attappayogena,
ohito haṃsapakkhinaṃ;
Paṭigaṇhāma te samma,
etaṃ abhayadakkhiṇaṃ. 
No ce attappayogena,
ohito haṃsapakkhinaṃ;
Anissaro muñcamamhe,
theyyaṃ kayirāsi luddaka”. 
“Yassa tvaṃ bhatako rañño,
kāmaṃ tasseva pāpaya;
Tattha saṃyamano rājā,
yathābhiññaṃ karissati”. 
Iccevaṃ vutto nesādo,
hemavaṇṇe harittace;
Ubho hatthehi saṅgayha,
pañjare ajjhavodahi. 
Te pañjaragate pakkhī,
ubho bhassaravaṇṇine;
Sumukhaṃ dhataraṭṭhañca,
luddo ādāya pakkami. 
Harīyamāno dhataraṭṭho,
sumukhaṃ etadabravi;
“Bāḷhaṃ bhāyāmi sumukha,
sāmāya lakkhaṇūruyā;
Asmākaṃ vadhamaññāya,
athattānaṃ vadhissati. 
Pākahaṃsā ca sumukha,
suhemā hemasuttacā;
Koñcī samuddatīreva,
kapaṇā nūna rucchati”. 
“Evaṃ mahanto lokassa,
appameyyo mahāgaṇī;
Ekitthimanusoceyya,
nayidaṃ paññavatāmiva. 
Vātova gandhamādeti,
ubhayaṃ chekapāpakaṃ;
Bālo āmakapakkaṃva,
lolo andhova āmisaṃ. 
Avinicchayaññu atthesu,
mandova paṭibhāsi maṃ;
Kiccākiccaṃ na jānāsi,
sampatto kālapariyāyaṃ. 
Aḍḍhummatto udīresi,
yo seyyā maññasitthiyo;
Bahusādhāraṇā hetā,
soṇḍānaṃva surāgharaṃ. 
Māyā cesā marīcī ca,
soko rogo cupaddavo;
Kharā ca bandhanā cetā,
maccupāsā guhāsayā;
Tāsu yo vissase poso,
so naresu narādhamo”. 
“Yaṃ vuddhehi upaññātaṃ,
ko taṃ ninditumarahati;
Mahābhūtitthiyo nāma,
lokasmiṃ udapajjisuṃ. 
Khiḍḍā paṇihitā tyāsu,
rati tyāsu patiṭṭhitā;
Bījāni tyāsu rūhanti,
yadidaṃ sattā pajāyare;
Tāsu ko nibbide poso,
pāṇamāsajja pāṇibhi. 
Tvameva nañño sumukha,
thīnaṃ atthesu yuñjasi;
Tassa tyajja bhaye jāte,
bhītena jāyate mati. 
Sabbo hi saṃsayaṃ patto,
bhayaṃ bhīru titikkhati;
Paṇḍitā ca mahantāno,
atthe yuñjanti duyyuje. 
Etadatthāya rājāno,
sūramicchanti mantinaṃ;
Paṭibāhati yaṃ sūro,
āpadaṃ attapariyāyaṃ. 
Mā no ajja vikantiṃsu,
rañño sūdā mahānase;
Tathā hi vaṇṇo pattānaṃ,
phalaṃ veḷuṃva taṃ vadhi. 
Muttopi na icchi uḍḍetuṃ,
Sayaṃ bandhaṃ upāgami;
Sopajja saṃsayaṃ patto,
Atthaṃ gaṇhāhi mā mukhaṃ. 
So taṃ yogaṃ payuñjassu,
yuttaṃ dhammūpasaṃhitaṃ;
Tava pariyāpadānena,
mama pāṇesanaṃ cara”. 
“Mā bhāyi patataṃ seṭṭha,
na hi bhāyanti tādisā;
Ahaṃ yogaṃ payuñjissaṃ,
yuttaṃ dhammūpasaṃhitaṃ;
Mama pariyāpadānena,
khippaṃ pāsā pamokkhasi”. 
So luddo haṃsakājena,
rājadvāraṃ upāgami;
“Paṭivedetha maṃ rañño,
dhataraṭṭhāyamāgato”. 
Te disvā puññasaṅkāse,
ubho lakkhaṇasammate;
Khalu saṃyamano rājā,
amacce ajjhabhāsatha. 
“Detha luddassa vatthāni,
annaṃ pānañca bhojanaṃ;
Kāmaṅkaro hiraññassa,
yāvanto esa icchati”. 
Disvā luddaṃ pasannattaṃ,
Kāsirājā tadabravi;
“Yadyāyaṃ samma khemaka,
Puṇṇā haṃsehi tiṭṭhati. 
Kathaṃ rucimajjhagataṃ,
pāsahattho upāgami;
Okiṇṇaṃ ñātisaṅghehi,
nimmajjhimaṃ kathaṃ gahi”. 
“Ajja me sattamā ratti,
adanāni upāsato;
Padametassa anvesaṃ,
appamatto ghaṭassito. 
Athassa padamaddakkhiṃ,
carato adanesanaṃ;
Tatthāhaṃ odahiṃ pāsaṃ,
evaṃ taṃ dijamaggahiṃ”. 
“Ludda dve ime sakuṇā,
atha ekoti bhāsasi;
Cittaṃ nu te vipariyattaṃ,
adu kiṃ nu jigīsasi”. 
“Yassa lohitakā tālā,
tapanīyanibhā subhā;
Uraṃ saṃhacca tiṭṭhanti,
so me bandhaṃ upāgami. 
Athāyaṃ bhassaro pakkhī,
abaddho baddhamāturaṃ;
Ariyaṃ bruvāno aṭṭhāsi,
cajanto mānusiṃ giraṃ”. 
“Atha kiṃ dāni sumukha,
Hanuṃ saṃhacca tiṭṭhasi;
Adu me parisaṃ patto,
Bhayā bhīto na bhāsasi”. 
“Nāhaṃ kāsipati bhīto,
ogayha parisaṃ tava;
Nāhaṃ bhayā na bhāsissaṃ,
vākyaṃ atthamhi tādise”. 
“Na te abhisaraṃ passe,
na rathe napi pattike;
Nāssa cammaṃ va kīṭaṃ vā,
vammite ca dhanuggahe. 
Na hiraññaṃ suvaṇṇaṃ vā,
nagaraṃ vā sumāpitaṃ;
Okiṇṇaparikhaṃ duggaṃ,
daḷhamaṭṭālakoṭṭhakaṃ;
Yattha paviṭṭho sumukha,
bhāyitabbaṃ na bhāyasi”. 
“Na me abhisarenattho,
nagarena dhanena vā;
Apathena pathaṃ yāma,
antalikkhecarā mayaṃ. 
Sutā ca paṇḍitā tyamhā,
nipuṇā atthacintakā;
Bhāsematthavatiṃ vācaṃ,
sacce cassa patiṭṭhito. 
Kiñca tuyhaṃ asaccassa,
anariyassa karissati;
Musāvādissa luddassa,
bhaṇitampi subhāsitaṃ. 
Taṃ brāhmaṇānaṃ vacanā,
imaṃ khemamakārayi;
Abhayañca tayā ghuṭṭhaṃ,
imāyo dasadhā disā. 
Ogayha te pokkharaṇiṃ,
vippasannodakaṃ suciṃ;
Pahūtaṃ cādanaṃ tattha,
ahiṃsā cettha pakkhinaṃ. 
Idaṃ sutvāna nigghosaṃ,
āgatamha tavantike;
Te te bandhasma pāsena,
etaṃ te bhāsitaṃ musā. 
Musāvādaṃ purakkhatvā,
icchālobhañca pāpakaṃ;
Ubho sandhimatikkamma,
asātaṃ upapajjati”. 
“Nāparajjhāma sumukha,
napi lobhāva maggahiṃ;
Sutā ca paṇḍitātyattha-
nipuṇā atthacintakā. 
Appevatthavatiṃ vācaṃ,
byāhareyyuṃ idhāgatā;
Tathā taṃ samma nesādo,
vutto sumukha maggahi”. 
“Neva bhītā kāsipati,
upanītasmi jīvite;
Bhāsematthavatiṃ vācaṃ,
sampattā kālapariyāyaṃ. 
Yo migena migaṃ hanti,
pakkhiṃ vā pana pakkhinā;
Sutena vā sutaṃ kiṇyā,
kiṃ anariyataraṃ tato. 
Yo cāriyarudaṃ bhāse,
anariyadhammavassito;
Ubho so dhaṃsate lokā,
idha ceva parattha ca. 
Na majjetha yasaṃ patto,
na byādhe pattasaṃsayaṃ;
Vāyametheva kiccesu,
saṃvare vivarāni ca. 
Ye vuddhā abbhatikkantā,
sampattā kālapariyāyaṃ;
Idha dhammaṃ caritvāna,
evaṃte tidivaṃ gatā. 
Idaṃ sutvā kāsipati,
dhammamattani pālaya;
Dhataraṭṭhañca muñcāhi,
haṃsānaṃ pavaruttamaṃ”. 
“Āharantudakaṃ pajjaṃ,
āsanañca mahārahaṃ;
Pañjarato pamokkhāmi,
dhataraṭṭhaṃ yasassinaṃ. 
Tañca senāpatiṃ dhīraṃ,
nipuṇaṃ atthacintakaṃ;
Yo sukhe sukhito rañño,
dukkhite hoti dukkhito. 
Ediso kho arahati,
piṇḍamasnātu bhattuno;
Yathāyaṃ sumukho rañño,
pāṇasādhāraṇo sakhā”. 
Pīṭhañca sabbasovaṇṇaṃ,
Aṭṭhapādaṃ manoramaṃ;
Maṭṭhaṃ kāsikamatthannaṃ,
Dhataraṭṭho upāvisi. 
Kocchañca sabbasovaṇṇaṃ,
veyyagghaparisibbitaṃ;
Sumukho ajjhupāvekkhi,
dhataraṭṭhassanantarā. 
Tesaṃ kañcanapattehi,
puthū ādāya kāsiyo;
Haṃsānaṃ abhihāresuṃ,
aggarañño pavāsitaṃ. 
Disvā abhihaṭaṃ aggaṃ,
kāsirājena pesitaṃ;
Kusalo khattadhammānaṃ,
tato pucchi anantarā. 
“Kaccinnu bhoto kusalaṃ,
kacci bhoto anāmayaṃ;
Kacci raṭṭhamidaṃ phītaṃ,
dhammena manusāsasi”. 
“Kusalañceva me haṃsa,
atho haṃsa anāmayaṃ;
Atho raṭṭhamidaṃ phītaṃ,
dhammenaṃ manusāsahaṃ”. 
“Kacci bhoto amaccesu,
doso koci na vijjati;
Kacci ca te tavatthesu,
nāvakaṅkhanti jīvitaṃ”. 
“Athopi me amaccesu,
doso koci na vijjati;
Athopi te mamatthesu,
nāvakaṅkhanti jīvitaṃ”. 
“Kacci te sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
tava chandavasānugā”. 
“Atho me sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
mama chandavasānugā”. 
“Kacci raṭṭhaṃ anuppīḷaṃ,
akutociupaddavaṃ;
Asāhasena dhammena,
samena manusāsasi”. 
“Atho raṭṭhaṃ anuppīḷaṃ,
akutociupaddavaṃ;
Asāhasena dhammena,
samena manusāsahaṃ”. 
“Kacci santo apacitā,
Asanto parivajjitā;
No ce dhammaṃ niraṃkatvā,
Adhammamanuvattasi”. 
“Santo ca me apacitā,
asanto parivajjitā;
Dhammamevānuvattāmi,
adhammo me niraṅkato”. 
“Kacci nānāgataṃ dīghaṃ,
samavekkhasi khattiya;
Kacci matto madanīye,
paralokaṃ na santasi”. 
“Nāhaṃ anāgataṃ dīghaṃ,
samavekkhāmi pakkhima;
Ṭhito dasasu dhammesu,
paralokaṃ na santase. 
Dānaṃ sīlaṃ pariccāgaṃ,
ajjavaṃ maddavaṃ tapaṃ;
Akkodhaṃ avihiṃsañca,
khantiñca avirodhanaṃ. 
Iccete kusale dhamme,
ṭhite passāmi attani;
Tato me jāyate pīti,
somanassañcanappakaṃ. 
Sumukho ca acintetvā,
visajji pharusaṃ giraṃ;
Bhāvadosamanaññāya,
asmākāyaṃ vihaṅgamo. 
So kuddho pharusaṃ vācaṃ,
nicchāresi ayoniso;
Yānasmesu na vijjanti,
nayidaṃ paññavatāmiva”. 
“Atthi me taṃ atisāraṃ,
vegena manujādhipa;
Dhataraṭṭhe ca baddhasmiṃ,
dukkhaṃ me vipulaṃ ahu. 
Tvaṃ no pitāva puttānaṃ,
bhūtānaṃ dharaṇīriva;
Asmākaṃ adhipannānaṃ,
khamassu rājakuñjara”. 
“Etaṃ te anumodāma,
yaṃ bhāvaṃ na nigūhasi;
Khilaṃ pabhindasi pakkhi,
ujukosi vihaṅgama. 
Yaṃ kiñci ratanaṃ atthi,
kāsirājanivesane;
Rajataṃ jātarūpañca,
muttā veḷuriyā bahū. 
Maṇayo saṅkhamuttā ca,
vatthakaṃ haricandanaṃ;
Ajinaṃ dantabhaṇḍañca,
lohaṃ kāḷāyasaṃ bahuṃ;
Etaṃ dadāmi vo vittaṃ,
issaraṃ vissajāmi vo”. 
“Addhā apacitā tyamhā,
sakkatā ca rathesabha;
Dhammesu vattamānānaṃ,
tvaṃ no ācariyo bhava. 
Ācariya samanuññātā,
Tayā anumatā mayaṃ;
Taṃ padakkhiṇato katvā,
Ñātiṃ passemurindama”. 
Sabbarattiṃ cintayitvā,
mantayitvā yathātathaṃ;
Kāsirājā anuññāsi,
haṃsānaṃ pavaruttamaṃ. 
Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Pekkhato kāsirājassa,
bhavanā te vigāhisuṃ. 
Te aroge anuppatte,
disvāna parame dije;
Kekāti makaruṃ haṃsā,
puthusaddo ajāyatha. 
Te patītā pamuttena,
bhattunā bhattugāravā;
Samantā parikiriṃsu,
aṇḍajā laddhapaccayā. 
Evaṃ mittavataṃ atthā,
sabbe honti padakkhiṇā;
Haṃsā yathā dhataraṭṭhā,
ñātisaṅghaṃ upāgamunti. 
Mahāhaṃsajātakaṃ dutiyaṃ.