6.1.5 Āsaṅkajātaka
“Āsāvatī nāma latā,
jātā cittalatāvane;
Tassā vassasahassena,
ekaṃ nibbattate phalaṃ. 
Taṃ devā payirupāsanti,
tāva dūraphalaṃ satiṃ;
Āsīseva tuvaṃ rāja,
āsā phalavatī sukhā. 
Āsīsateva so pakkhī,
āsīsateva so dijo;
Tassa cāsā samijjhati,
tāva dūragatā satī;
Āsīseva tuvaṃ rāja,
āsā phalavatī sukhā”. 
“Sampesi kho maṃ vācāya,
na ca sampesi kammunā;
Mālā sereyyakasseva,
vaṇṇavantā agandhikā. 
Aphalaṃ madhuraṃ vācaṃ,
yo mittesu pakubbati;
Adadaṃ avissajaṃ bhogaṃ,
sandhi tenassa jīrati. 
Yañhi kayirā tañhi vade,
yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ,
parijānanti paṇḍitā. 
Balañca vata me khīṇaṃ,
pātheyyañca na vijjati;
Saṅke pāṇūparodhāya,
handa dāni vajāmahaṃ”. 
“Etadeva hi me nāmaṃ,
Yaṃ nāmasmi rathesabha;
Āgamehi mahārāja,
Pitaraṃ āmantayāmahan”ti. 
Āsaṅkajātakaṃ pañcamaṃ.