3.3.3 Kacchapajātaka
“Ko nu uddhitabhattova,
pūrahatthova brāhmaṇo;
Kahaṃ nu bhikkhaṃ acari,
kaṃ saddhaṃ upasaṅkami”. 
“Ahaṃ kapismi dummedho,
anāmāsāni āmasiṃ;
Tvaṃ maṃ mocaya bhaddaṃ te,
mutto gaccheyya pabbataṃ”. 
“Kacchapā kassapā honti,
Koṇḍaññā honti makkaṭā;
Muñca kassapa koṇḍaññaṃ,
Kataṃ methunakaṃ tayā”ti. 
Kacchapajātakaṃ tatiyaṃ.
180