4.1.10 Seyyajātaka
“Sasamuddapariyāyaṃ,
mahiṃ sāgarakuṇḍalaṃ;
Na icche saha nindāya,
evaṃ seyya vijānahi. 
Dhiratthu taṃ yasalābhaṃ,
dhanalābhañca brāhmaṇa;
Yā vutti vinipātena,
adhammacaraṇena vā. 
Api ce pattamādāya,
anagāro paribbaje;
Sāyeva jīvikā seyyo,
yā cādhammena esanā. 
Api ce pattamādāya,
anagāro paribbaje;
Aññaṃ ahiṃsayaṃ loke,
api rajjena taṃ varan”ti. 
Seyyajātakaṃ dasamaṃ.
Kāliṅgavaggo paṭhamo.
Tassuddānaṃ
Vivarañca adeyya samiddhavaraṃ,
Atha daddara pāpamahātiraho;
Atha koli palāsavarañca kara,
Carimaṃ sasamuddavarena dasāti. 
170