10.1.16 Ghaṭapaṇḍitajātaka
“Uṭṭhehi kaṇha kiṃ sesi,
Ko attho supanena te;
Yopi tuyhaṃ sako bhātā,
Hadayaṃ cakkhu ca dakkhiṇaṃ;
Tassa vātā balīyanti,
Ghaṭo jappati kesava”. 
“Tassa taṃ vacanaṃ sutvā,
rohiṇeyyassa kesavo;
Taramānarūpo vuṭṭhāsi,
bhātusokena aṭṭito”. 
“Kiṃ nu ummattarūpova,
kevalaṃ dvārakaṃ imaṃ;
Saso sasoti lapasi,
ko nu te sasamāhari”. 
“Sovaṇṇamayaṃ maṇīmayaṃ,
Lohamayaṃ atha rūpiyāmayaṃ;
Saṅkhasilāpavāḷamayaṃ,
Kārayissāmi te sasaṃ”. 
“Santi aññepi sasakā,
araññe vanagocarā;
Tepi te ānayissāmi,
kīdisaṃ sasamicchasi”. 
“Na cāhamete icchāmi,
ye sasā pathavissitā;
Candato sasamicchāmi,
taṃ me ohara kesava”. 
“So nūna madhuraṃ ñāti,
jīvitaṃ vijahissasi;
Apatthiyaṃ yo patthayasi,
candato sasamicchasi”. 
“Evañce kaṇha jānāsi,
yadaññamanusāsasi;
Kasmā pure mataṃ puttaṃ,
ajjāpi manusocasi”. 
“Yaṃ na labbhā manussena,
amanussena vā puna;
Jāto me mā marī putto,
kuto labbhā alabbhiyaṃ. 
Na mantā mūlabhesajjā,
osadhehi dhanena vā;
Sakkā ānayituṃ kaṇha,
yaṃ petamanusocasi”. 
“Yassa etādisā assu,
amaccā purisapaṇḍitā;
Yathā nijjhāpaye ajja,
ghaṭo purisapaṇḍito. 
Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ. 
Abbahī vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi. 
Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna māṇava”. 
“Evaṃ karonti sappaññā,
Ye honti anukampakā;
Nivattayanti sokamhā,
_Ghaṭo jeṭṭhaṃva bhātaran”ti. _ 
Ghaṭapaṇḍitajātakaṃ soḷasamaṃ.
Dasakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Daḷha kaṇha dhanañjaya saṅkhavaro,
Raja sattaha kassa ca takkalinā;
Dhammaṃ kukkuṭa kuṇḍali bhojanadā,
Cakkavāka subhūrisa sotthi ghaṭoti.