13.1.5 Dūtajātaka
“Dūte te brahme pāhesiṃ,
Gaṅgātīrasmi jhāyato;
Tesaṃ puṭṭho na byākāsi,
Dukkhaṃ guyhamataṃ nu te”. 
“Sace te dukkhamuppajje,
kāsīnaṃ raṭṭhavaḍḍhana;
Mā kho naṃ tassa akkhāhi,
yo taṃ dukkhā na mocaye. 
Yo tassa dukkhajātassa,
ekaṅgamapi bhāgaso;
Vippamoceyya dhammena,
kāmaṃ tassa pavedaya. 
Suvijānaṃ siṅgālānaṃ,
sakuṇānañca vassitaṃ;
Manussavassitaṃ rāja,
dubbijānataraṃ tato. 
Api ce maññatī poso,
ñāti mitto sakhāti vā;
Yo pubbe sumano hutvā,
pacchā sampajjate diso. 
Yo attano dukkhamanānupuṭṭho,
Pavedaye jantu akālarūpe;
Ānandino tassa bhavantimittā,
Hitesino tassa dukhī bhavanti. 
Kālañca ñatvāna tathāvidhassa,
Medhāvīnaṃ ekamanaṃ viditvā;
Akkheyya tibbāni parassa dhīro,
Saṇhaṃ giraṃ atthavatiṃ pamuñce. 
Sace ca jaññā avisayhamattano,
Na te hi mayhaṃ sukhāgamāya;
Ekova tibbāni saheyya dhīro,
Saccaṃ hirottappamapekkhamāno. 
Ahaṃ raṭṭhe vicaranto,
nigame rājadhāniyo;
Bhikkhamāno mahārāja,
ācariyassa dhanatthiko. 
Gahapatī rājapurise,
mahāsāle ca brāhmaṇe;
Alatthaṃ satta nikkhāni,
suvaṇṇassa janādhipa;
Te me naṭṭhā mahārāja,
tasmā socāmahaṃ bhusaṃ. 
Purisā te mahārāja,
manasānuvicintitā;
Nālaṃ dukkhā pamocetuṃ,
tasmā tesaṃ na byāhariṃ. 
Tvañca kho me mahārāja,
manasānuvicintito;
Alaṃ dukkhā pamocetuṃ,
tasmā tuyhaṃ pavedayiṃ”. 
“Tassādāsi pasannatto,
kāsīnaṃ raṭṭhavaḍḍhano;
Jātarūpamaye nikkhe,
suvaṇṇassa catuddasā”ti. 
Dūtajātakaṃ pañcamaṃ.