5.1.5 Ghaṭajātaka
“Aññe socanti rodanti,
aññe assumukhā janā;
Pasannamukhavaṇṇosi,
kasmā ghaṭa na socasi”. 
“Nābbhatītaharo soko,
nānāgatasukhāvaho;
Tasmā dhaṅka na socāmi,
natthi soke dutīyatā. 
Socaṃ paṇḍu kiso hoti,
bhattañcassa na ruccati;
Amittā sumanā honti,
sallaviddhassa ruppato. 
Gāme vā yadi vāraññe,
ninne vā yadi vā thale;
Ṭhitaṃ maṃ nāgamissati,
evaṃ diṭṭhapado ahaṃ. 
Yassattā nālamekova,
sabbakāmarasāharo;
Sabbāpi pathavī tassa,
na sukhaṃ āvahissatī”ti. 
Ghaṭajātakaṃ pañcamaṃ.
150