4.4.5 Jambukajātaka
“Brahā pavaḍḍhakāyo so,
dīghadāṭho ca jambuka;
Na tvaṃ tattha kule jāto,
yattha gaṇhanti kuñjaraṃ”. 
“Asīho sīhamānena,
yo attānaṃ vikubbati;
Kotthūva gajamāsajja,
seti bhūmyā anutthunaṃ. 
Yasassino uttamapuggalassa,
Sañjātakhandhassa mahabbalassa;
Asamekkhiya thāmabalūpapattiṃ,
Sa seti nāgena hatoyaṃ jambuko. 
Yo cīdha kammaṃ kurute pamāya,
Thāmabbalaṃ attani saṃviditvā;
Jappena mantena subhāsitena,
Parikkhavā so vipulaṃ jinātī”ti. 
Jambukajātakaṃ pañcamaṃ.
160