7.2.3 Kumbhakārajātaka
“Ambāhamaddaṃ vanamantarasmiṃ,
Nīlobhāsaṃ phalitaṃ saṃvirūḷhaṃ;
Tamaddasaṃ phalahetu vibhaggaṃ,
Taṃ disvā bhikkhācariyaṃ carāmi. 
Selaṃ sumaṭṭhaṃ naravīraniṭṭhitaṃ,
Nārī yugaṃ dhārayi appasaddaṃ;
Dutiyañca āgamma ahosi saddo,
Taṃ disvā bhikkhācariyaṃ carāmi. 
Dijā dijaṃ kuṇapamāharantaṃ,
Ekaṃ samānaṃ bahukā samecca;
Āhārahetū paripātayiṃsu,
Taṃ disvā bhikkhācariyaṃ carāmi. 
Usabhāhamaddaṃ yūthassa majjhe,
Calakkakuṃ vaṇṇabalūpapannaṃ;
Tamaddasaṃ kāmahetu vitunnaṃ,
Taṃ disvā bhikkhācariyaṃ carāmi”. 
“Karaṇḍako kaliṅgānaṃ,
gandhārānañca naggaji;
Nimirājā videhānaṃ,
pañcālānañca dummukho;
Ete raṭṭhāni hitvāna,
pabbajiṃsu akiñcanā. 
Sabbepime devasamā samāgatā,
Aggī yathā pajjalito tathevime;
Ahampi eko carissāmi bhaggavi,
Hitvāna kāmāni yathodhikāni”. 
“Ayameva kālo na hi añño atthi,
Anusāsitā me na bhaveyya pacchā;
Ahampi ekā carissāmi bhaggava,
Sakuṇīva muttā purisassa hatthā”. 
“Āmaṃ pakkañca jānanti,
atho loṇaṃ aloṇakaṃ;
Tamahaṃ disvāna pabbajiṃ,
careva tvaṃ carāmahan”ti. 
Kumbhakārajātakaṃ tatiyaṃ.