7.2.5 Somadattajātaka
“Yo maṃ pure paccuḍḍeti,
araññe dūramāyato;
So na dissati mātaṅgo,
somadatto kuhiṃ gato. 
Ayaṃ vā so mato seti,
allasiṅgaṃva vacchito;
Bhumyā nipatito seti,
amarā vata kuñjaro”. 
“Anagāriyupetassa,
vippamuttassa te sato;
Samaṇassa na taṃ sādhu,
yaṃ petamanusocasi”. 
“Saṃvāsena have sakka,
manussassa migassa vā;
Hadaye jāyate pemaṃ,
taṃ na sakkā asocituṃ”. 
“Mataṃ marissaṃ rodanti,
ye rudanti lapanti ca;
Tasmā tvaṃ isi mā rodi,
roditaṃ moghamāhu santo. 
Kanditena have brahme,
mato peto samuṭṭhahe;
Sabbe saṅgamma rodāma,
aññamaññassa ñātake”. 
“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ. 
Abbahī vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi. 
Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna vāsavā”ti. 
Somadattajātakaṃ pañcamaṃ.