13.1.3 Javanahaṃsajātaka
“Idheva haṃsa nipata,
piyaṃ me tava dassanaṃ;
Issarosi anuppatto,
yamidhatthi pavedaya”. 
“Savanena ekassa piyā bhavanti,
Disvā panekassa viyeti chando;
Disvā ca sutvā ca piyā bhavanti,
Kaccinnu me pīyasi dassanena. 
Savanena piyo mesi,
bhiyyo cāgamma dassanaṃ;
Evaṃ piyadassano me,
vasa haṃsa mamantike”. 
“Vaseyyāma tavāgāre,
niccaṃ sakkatapūjitā;
Matto ca ekadā vajje,
‘haṃsarājaṃ pacantu me’”. 
“Dhiratthu taṃ majjapānaṃ,
yaṃ me piyataraṃ tayā;
Na cāpi majjaṃ pissāmi,
yāva me vacchasī ghare”. 
“Suvijānaṃ siṅgālānaṃ,
sakuṇānañca vassitaṃ;
Manussavassitaṃ rāja,
dubbijānataraṃ tato. 
Api ce maññatī poso,
ñāti mitto sakhāti vā;
Yo pubbe sumano hutvā,
pacchā sampajjate diso. 
Yasmiṃ mano nivisati,
avidūre sahāpi so;
Santikepi hi so dūre,
yasmiṃ nāvisate mano. 
Antopi so hoti pasannacitto,
Pāraṃ samuddassa pasannacitto;
Antopi so hoti paduṭṭhacitto,
Pāraṃ samuddassa paduṭṭhacitto. 
Saṃvasantā vivasanti,
ye disā te rathesabha;
Ārā santo saṃvasanti,
manasā raṭṭhavaḍḍhana. 
Aticiraṃ nivāsena,
piyo bhavati appiyo;
Āmanta kho taṃ gacchāma,
purā te homa appiyā”. 
“Evañce yācamānānaṃ,
Añjaliṃ nāvabujjhasi;
Paricārakānaṃ sataṃ,
Vacanaṃ na karosi no;
Evaṃ taṃ abhiyācāma,
Puna kayirāsi pariyāyaṃ”. 
“Evañce no viharataṃ,
antarāyo na hessati;
Tuyhañcāpi mahārāja,
mayhañca raṭṭhavaḍḍhana;
Appeva nāma passemu,
ahorattānamaccaye”ti. 
Javanahaṃsajātakaṃ tatiyaṃ.