1.4.2 Maccharisutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Maccherā ca pamādā ca,
evaṃ dānaṃ na dīyati;
Puññaṃ ākaṅkhamānena,
deyyaṃ hoti vijānatā”ti.

Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—

“Yasseva bhīto na dadāti maccharī,
Tadevādadato bhayaṃ;
Jighacchā ca pipāsā ca,
Yassa bhāyati maccharī;
Tameva bālaṃ phusati,
Asmiṃ loke paramhi ca.

Tasmā vineyya maccheraṃ,
dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ,
patiṭṭhā honti pāṇinan”ti.

Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—

“Te matesu na mīyanti,
panthānaṃva sahabbajaṃ;
Appasmiṃ ye pavecchanti,
esa dhammo sanantano.

Appasmeke pavecchanti,
bahuneke na dicchare;
Appasmā dakkhiṇā dinnā,
sahassena samaṃ mitā”ti.

Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—

“Duddadaṃ dadamānānaṃ,
dukkaraṃ kamma kubbataṃ;
Asanto nānukubbanti,
sataṃ dhammo duranvayo.

Tasmā satañca asataṃ,
nānā hoti ito gati;
Asanto nirayaṃ yanti,
santo saggaparāyanā”ti.

Atha kho aparā devatā bhagavato santike etadavoca—

“kassa nu kho, bhagavā, subhāsitan”ti?

“Sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha—

Dhammaṃ care yopi samuñjakaṃ care,
Dārañca posaṃ dadamappakasmiṃ;
Sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te”ti.

Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi—

“Kenesa yañño vipulo mahaggato,
Samena dinnassa na agghameti;
Kathaṃ sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te”ti.

“Dadanti heke visame niviṭṭhā,
Chetvā vadhitvā atha socayitvā;
Sā dakkhiṇā assumukhā sadaṇḍā,
Samena dinnassa na agghameti.

Evaṃ sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te”ti.

15
0

Comments