3.3 Rathakārapetivatthu

“Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ,
Vimānamāruyha anekacittaṃ;
Tatthacchasi devi mahānubhāve,
Pathaddhani pannaraseva cando.

Vaṇṇo ca te kanakassa sannibho,
Uttattarūpo bhusa dassaneyyo;
Pallaṅkaseṭṭhe atule nisinnā,
Ekā tuvaṃ natthi ca tuyha sāmiko.

Imā ca te pokkharaṇī samantā,
Pahūtamalyā bahupuṇḍarīkā;
Suvaṇṇacuṇṇehi samantamotthatā,
Na tattha paṅko paṇako ca vijjati.

Haṃsā cime dassanīyā manoramā,
Udakasmimanupariyanti sabbadā;
Samayya vaggūpanadanti sabbe,
Bindussarā dundubhīnaṃva ghoso.

Daddallamānā yasasā yasassinī,
Nāvāya ca tvaṃ avalamba tiṭṭhasi;
Āḷārapamhe hasite piyaṃvade,
Sabbaṅgakalyāṇi bhusaṃ virocasi.

Idaṃ vimānaṃ virajaṃ same ṭhitaṃ,
Uyyānavantaṃ ratinandivaḍḍhanaṃ;
Icchāmahaṃ nāri anomadassane,
Tayā saha nandane idha moditun”ti.

“Karohi kammaṃ idha vedanīyaṃ,
Cittañca te idha nihitaṃ bhavatu;
Katvāna kammaṃ idha vedanīyaṃ,
Evaṃ mamaṃ lacchasi kāmakāminin”ti.

“Sādhū”ti so tassā paṭissuṇitvā,
Akāsi kammaṃ tahiṃ vedanīyaṃ;
Katvāna kammaṃ tahiṃ vedanīyaṃ,
Upapajji so māṇavo tassā sahabyatanti.


Rathakārapetivatthu tatiyaṃ.

Bhāṇavāraṃ dutiyaṃ.

18
0

Comments