18.3.4 Pariyāpannāpariyāpanna

Pañcannaṃ khandhānaṃ kati pariyāpannā, kati apariyāpannā…pe…  sattannaṃ cittānaṃ kati pariyāpannā, kati apariyāpannā?

Rūpakkhandho pariyāpanno; cattāro khandhā siyā pariyāpannā, siyā apariyāpannā.

Dasāyatanā pariyāpannā; dve āyatanā siyā pariyāpannā, siyā apariyāpannā.

Soḷasa dhātuyo pariyāpannā; dve dhātuyo siyā pariyāpannā, siyā apariyāpannā.

Dve saccā pariyāpannā; dve saccā apariyāpannā.

Dasindriyā pariyāpannā, tīṇindriyā apariyāpannā; navindriyā siyā pariyāpannā, siyā apariyāpannā.

Tayo akusalahetū pariyāpannā; cha hetū siyā pariyāpannā, siyā apariyāpannā.

Kabaḷīkāro āhāro pariyāpanno; tayo āhārā siyā pariyāpannā, siyā apariyāpannā.

Cha phassā pariyāpannā; manoviññāṇadhātusamphasso siyā pariyāpanno, siyā apariyāpanno.

Cha vedanā…pe…  cha saññā…pe…  cha cetanā…pe…  cha cittā pariyāpannā; manoviññāṇadhātu siyā pariyāpannā, siyā apariyāpannā.

16
0

Comments