3.4 Bhusapetavatthu

“Bhusāni eko sāliṃ punāparo,
Ayañca nārī sakamaṃsalohitaṃ;
Tuvañca gūthaṃ asuciṃ akantaṃ,
Paribhuñjasi kissa ayaṃ vipāko”ti.

“Ayaṃ pure mātaraṃ hiṃsati,
Ayaṃ pana kūṭavāṇijo;
Ayaṃ maṃsāni khāditvā,
Musāvādena vañceti.

Ahaṃ manussesu manussabhūtā,
Agārinī sabbakulassa issarā;
Santesu pariguhāmi,
Mā ca kiñci ito adaṃ.

Musāvādena chādemi,
‘natthi etaṃ mama gehe;
Sace santaṃ niguhāmi,
gūtho me hotu bhojanaṃ’.

Tassa kammassa vipākena,
musāvādassa cūbhayaṃ;
Sugandhaṃ sālino bhattaṃ,
gūthaṃ me parivattati.

Avañjhāni ca kammāni,
Na hi kammaṃ vinassati;
Duggandhaṃ kiminaṃ mīḷaṃ,
Bhuñjāmi ca pivāmi cā”ti.


Bhusapetavatthu catutthaṃ.

17
0

Comments