2.2.5 Samuṭṭhānavāra

Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti—  kāyato ca cittato ca samuṭṭhanti, na vācato…pe… .

Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhanti—  siyā kāyato samuṭṭhanti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.


Samuṭṭhānavāro niṭṭhito pañcamo.

18
0

Comments