2.2.5 Samuṭṭhānavāra
Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti— kāyato ca cittato ca samuṭṭhanti, na vācato…pe… .
Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhanti— siyā kāyato samuṭṭhanti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
Samuṭṭhānavāro niṭṭhito pañcamo.
180