1.1.9 Dīpavimānavatthu

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.

Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.

Kena tvaṃ vimalobhāsā,
atirocasi devatā;
Kena te sabbagattehi,
sabbā obhāsate disā.

Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke;
Tamandhakāramhi timīsikāyaṃ,
Padīpakālamhi adāsi dīpaṃ.

Yo andhakāramhi timīsikāyaṃ,
Padīpakālamhi dadāti dīpaṃ;
Upapajjati jotirasaṃ vimānaṃ,
Pahūtamalyaṃ bahupuṇḍarīkaṃ.

Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.

Tenāhaṃ vimalobhāsā,
atirocāmi devatā;
Tena me sabbagattehi,
sabbā obhāsate disā.

Akkhāmi te bhikkhu mahānubhāva,
Manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā,
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Dīpavimānaṃ navamaṃ.

14
0

Comments