4.1.7 Palāsajātaka

“Acetanaṃ brāhmaṇa assuṇantaṃ,
Jāno ajānantamimaṃ palāsaṃ;
Āraddhaviriyo dhuvaṃ appamatto,
Sukhaseyyaṃ pucchasi kissa hetu”.

“Dūre suto ceva brahā ca rukkho,
Dese ṭhito bhūtanivāsarūpo;
Tasmā namassāmi imaṃ palāsaṃ,
Ye cettha bhūtā te dhanassa hetu”.

“So te karissāmi yathānubhāvaṃ,
Kataññutaṃ brāhmaṇa pekkhamāno;
Kathañhi āgamma sataṃ sakāse,
Moghāni te assu pariphanditāni.

Yo tindukarukkhassa paro pilakkho,
Parivārito pubbayañño uḷāro;
Tassesa mūlasmiṃ nidhi nikhāto,
Adāyādo gaccha taṃ uddharāhī”ti.


Palāsajātakaṃ sattamaṃ.

17
0

Comments