20.4 Asokapūjakattheraapadāna

“Tivarāyaṃ pure ramme,
rājuyyānaṃ ahu tadā;
Uyyānapālo tatthāsiṃ,
rañño baddhacaro ahaṃ.

Padumo nāma nāmena,
sayambhū sappabho ahu;
Nisinnaṃ puṇḍarīkamhi,
chāyā na jahi taṃ muniṃ.

Asokaṃ pupphitaṃ disvā,
piṇḍibhāraṃ sudassanaṃ;
Buddhassa abhiropesiṃ,
jalajuttamanāmino.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Sattatiṃsamhito kappe,
soḷasa araṇañjahā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā asokapūjako thero imā gāthāyo abhāsitthāti.


Asokapūjakattherassāpadānaṃ catutthaṃ.

16
0

Comments