3.5.4 Khaṇalayamuhuttakathā

๐ Khaṇo parinipphanno, layo parinipphanno, muhuttaṃ parinipphannanti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe…  vedanā…  saññā…  saṅkhārā…  viññāṇanti? Na hevaṃ vattabbe…pe… .

๐ Na vattabbaṃ—

“muhuttaṃ parinipphannan”ti? Āmantā. Nanu vuttaṃ bhagavatā—

“tīṇimāni, bhikkhave, kathāvatthūni. Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya—  ‘evaṃ ahosi atītamaddhānan’ti; anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya—  ‘evaṃ bhavissati anāgatamaddhānan’ti; etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya—  ‘evaṃ hoti etarahi paccuppannan’ti. Imāni kho, bhikkhave, tīṇi kathāvatthūnī”ti. Attheva suttantoti? Āmantā. Tena hi muhuttaṃ parinipphannanti.


Khaṇalayamuhuttakathā niṭṭhitā.

15
0

Comments