38.4 Paṭṭipupphiyattheraapadāna

“Yadā nibbāyi sambuddho,
mahesī padumuttaro;
Samāgamma janā sabbe,
sarīraṃ nīharanti te.

Nīharante sarīramhi,
vajjamānāsu bherisu;
Pasannacitto sumano,
paṭṭipupphaṃ apūjayiṃ.

Satasahassito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
sarīrapūjite phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
Mama buddhassa santike;
Tisso vijjā anuppattā,
Kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā paṭṭipupphiyo thero imā gāthāyo abhāsitthāti.


Paṭṭipupphiyattherassāpadānaṃ catutthaṃ.

16
0

Comments