33.9 Pupphacchattiyattheraapadāna

“Siddhatthassa bhagavato,
lokajeṭṭhassa tādino;
Saccaṃ pakāsayantassa,
nibbāpentassa pāṇino.

Jalajaṃ āharitvāna,
satapattaṃ manoramaṃ;
Pupphassa chattaṃ katvāna,
buddhassa abhiropayiṃ.

Siddhattho ca lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe ṭhito satthā,
imaṃ gāthaṃ abhāsatha.

‘Yo me cittaṃ pasādetvā,
pupphacchattaṃ adhārayiṃ;
Tena cittappasādena,
duggatiṃ so na gacchati’.

Idaṃ vatvāna sambuddho,
siddhattho lokanāyako;
Uyyojetvāna parisaṃ,
vehāsaṃ nabhamuggami.

Vuṭṭhite naradevamhi,
setacchattampi vuṭṭhahi;
Purato buddhaseṭṭhassa,
gacchati chattamuttamaṃ.

Catunnavutito kappe,
yaṃ chattaṃ abhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphacchattassidaṃ phalaṃ.

Catusattatikappamhi,
aṭṭha jalasikhā ahū;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pupphacchattiyo thero imā gāthāyo abhāsitthāti.


Pupphacchattiyattherassāpadānaṃ navamaṃ.

17
0

Comments