13.4 Gandhodakiyattheraapadāna

“Nisajja pāsādavare,
vipassiṃ addasaṃ jinaṃ;
Kakudhaṃ vilasantaṃva,
sabbaññuṃ tamanāsakaṃ.

Pāsādassāvidūre ca,
gacchati lokanāyako;
Pabhā niddhāvate tassa,
yathā ca sataraṃsino.

Gandhodakañca paggayha,
buddhaseṭṭhaṃ samokiriṃ;
Tena cittappasādena,
tattha kālaṅkato ahaṃ.

Ekanavutito kappe,
yaṃ gandhodakamākiriṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ekattiṃse ito kappe,
sugandho nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.


Gandhodakiyattherassāpadānaṃ catutthaṃ.

14
0

Comments