1.7.1.8 Dutiyaokkhittacakkhusikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdanti…pe… .
**“Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (8:153)
Okkhittacakkhunā antaraghare nisīditabbaṃ yugamattaṃ pekkhantena. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
150