1.7.1.8 Dutiyaokkhittacakkhusikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdanti…pe… .

**“Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (8:153)

Okkhittacakkhunā antaraghare nisīditabbaṃ yugamattaṃ pekkhantena. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdati, āpatti dukkaṭassa.

Anāpatti—  asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.


Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments