14.3 Candanapūjanakattheraapadāna

“Candabhāgānadītīre,
ahosiṃ kinnaro tadā;
Pupphabhakkho cahaṃ āsiṃ,
pupphānivasano tathā.

Atthadassī tu bhagavā,
lokajeṭṭho narāsabho;
Vipinaggena niyyāsi,
haṃsarājāva ambare.

Namo te purisājañña,
cittaṃ te suvisodhitaṃ;
Pasannamukhavaṇṇosi,
vippasannamukhindriyo.

Orohitvāna ākāsā,
bhūripañño sumedhaso;
Saṅghāṭiṃ pattharitvāna,
pallaṅkena upāvisi.

Vilīnaṃ candanādāya,
agamāsiṃ jinantikaṃ;
Pasannacitto sumano,
buddhassa abhiropayiṃ.

Abhivādetvāna sambuddhaṃ,
lokajeṭṭhaṃ narāsabhaṃ;
Pāmojjaṃ janayitvāna,
pakkāmiṃ uttarāmukho.

Aṭṭhārase kappasate,
candanaṃ yaṃ apūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Catuddase kappasate,
ito āsiṃsu te tayo;
Rohaṇī nāma nāmena,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā candanapūjanako thero imā gāthāyo abhāsitthāti.


Candanapūjanakattherassāpadānaṃ tatiyaṃ.

Aṭṭhamabhāṇavāraṃ.

14
0

Comments