10.8 Senāsanadāyakattheraapadāna

“Siddhatthassa bhagavato,
adāsiṃ paṇṇasantharaṃ;
Samantā upahārañca,
kusumaṃ okiriṃ ahaṃ.

Pāsādevaṃ guṇaṃ rammaṃ,
Anubhomi mahārahaṃ;
Mahagghāni ca pupphāni,
Sayanebhisavanti me.

Sayanehaṃ tuvaṭṭāmi,
vicitte pupphasanthate;
Pupphavuṭṭhi ca sayane,
abhivassati tāvade.

Catunnavutito kappe,
adāsiṃ paṇṇasantharaṃ;
Duggatiṃ nābhijānāmi,
santharassa idaṃ phalaṃ.

Tiṇasantharakā nāma,
sattete cakkavattino;
Ito te pañcame kappe,
uppajjiṃsu janādhipā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā senāsanadāyako thero imā gāthāyo abhāsitthāti.


Senāsanadāyakattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments