22.1.7 Candakumārajātaka

Rājāsi luddakammo,
Ekarājā pupphavatīyā;
So pucchi brahmabandhuṃ,
Khaṇḍahālaṃ purohitaṃ mūḷhaṃ.

“Saggāna maggamācikkha,
Tvaṃsi brāhmaṇa dhammavinayakusalo;
Yathā ito vajanti sugatiṃ,
Narā puññāni katvāna”.

“Atidānaṃ daditvāna,
avajjhe deva ghātetvā;
Evaṃ vajanti sugatiṃ,
narā puññāni katvāna”.

“Kiṃ pana taṃ atidānaṃ,
Ke ca avajjhā imasmi lokasmiṃ;
Etañca kho no akkhāhi,
Yajissāmi dadāmi dānāni”.

“Puttehi deva yajitabbaṃ,
Mahesīhi negamehi ca;
Usabhehi ājāniyehi catūhi,
Sabbacatukkena deva yajitabbaṃ”.

Taṃ sutvā antepure,
Kumārā mahesiyo ca haññantu;
Eko ahosi nigghoso,
Bhismā accuggato saddo.

“Gacchatha vadetha kumāre,
Candaṃ sūriyañca bhaddasenañca;
Sūrañca vāmagottañca,
Pacurā kira hotha yaññatthāya.

Kumāriyopi vadetha,
Upasenaṃ kokilañca muditañca;
Nandañcāpi kumāriṃ,
Pacurā kira hotha yaññatthāya.

Vijayampi mayhaṃ mahesiṃ,
Erāvatiṃ kesiniṃ sunandañca;
Lakkhaṇavarūpapannā,
Pacurā kira hotha yaññatthāya.

Gahapatayo ca vadetha,
Puṇṇamukhaṃ bhaddiyaṃ siṅgālañca;
Vaḍḍhañcāpi gahapatiṃ,
Pacurā kira hotha yaññatthāya”.

Te tattha gahapatayo,
Avocisuṃ samāgatā puttadāraparikiṇṇā;
“Sabbeva sikhino deva karohi,
Atha vā no dāse sāvehi”.

“Abhayaṅkarampi me hatthiṃ,
Nāḷāgiriṃ accuggataṃ varuṇadantaṃ;
Ānetha kho ne khippaṃ,
Yaññatthāya bhavissanti.

Assaratanampi kesiṃ,
Surāmukhaṃ puṇṇakaṃ vinatakañca;
Ānetha kho ne khippaṃ,
Yaññatthāya bhavissanti.

Usabhampi yūthapatiṃ anojaṃ,
Nisabhaṃ gavampatiṃ tepi mayhaṃ ānetha;
Samūha karontu sabbaṃ,
Yajissāmi dadāmi dānāni.

Sabbaṃ paṭiyādetha,
Yaññaṃ pana uggatamhi sūriyamhi;
Āṇāpetha ca kumāre,
Abhiramantu imaṃ rattiṃ.

Sabbaṃ upaṭṭhapetha,
Yaññaṃ pana uggatamhi sūriyamhi;
Vadetha dāni kumāre,
Ajja kho pacchimā ratti”.

Taṃtaṃ mātā avaca,
Rodantī āgantvā vimānato;
“Yañño kira te putta,
Bhavissati catūhi puttehi”.

“Sabbepi mayhaṃ puttā cattā,
candasmiṃ haññamānasmiṃ;
Puttehi yaññaṃ yajitvāna,
sugatiṃ saggaṃ gamissāmi”.

“Mā taṃ putta saddahesi,
Sugati kira hoti puttayaññena;
Nirayāneso maggo,
Neso maggo hi saggānaṃ.

Dānāni dehi koṇḍañña,
Ahiṃsā sabbabhūtabhabyānaṃ;
Esa maggo sugatiyā,
Na ca maggo puttayaññena”.

“Ācariyānaṃ vacanā,
Ghātessaṃ candañca sūriyañca;
Puttehi yaññaṃ yajitvāna duccajehi,
Sugatiṃ saggaṃ gamissāmi”.

Taṃtaṃ pitāpi avaca,
Vasavattī orasaṃ sakaṃ puttaṃ;
“Yañño kira te putta,
Bhavissati catūhi puttehi”.

“Sabbepi mayhaṃ puttā cattā,
candasmiṃ haññamānasmiṃ;
Puttehi yaññaṃ yajitvāna,
sugatiṃ saggaṃ gamissāmi”.

“Mā taṃ putta saddahesi,
Sugati kira hoti puttayaññena;
Nirayāneso maggo,
Neso maggo hi saggānaṃ.

Dānāni dehi koṇḍañña,
Ahiṃsā sabbabhūtabhabyānaṃ;
Esa maggo sugatiyā,
Na ca maggo puttayaññena”.

“Ācariyānaṃ vacanā,
Ghātessaṃ candañca sūriyañca;
Puttehi yaññaṃ yajitvāna duccajehi,
Sugatiṃ saggaṃ gamissāmi”.

“Dānāni dehi koṇḍañña,
Ahiṃsā sabbabhūtabhabyānaṃ;
Puttaparivuto tuvaṃ,
Raṭṭhaṃ janapadañca pālehi”.

“Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthī asse ca pālema.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthichakaṇāni ujjhema.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Assachakaṇāni ujjhema.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Yassa honti tava kāmā,
Api raṭṭhā pabbājitā;
Bhikkhācariyaṃ carissāma”.

“Dukkhaṃ kho me janayatha,
Vilapantā jīvitassa kāmā hi;
Muñcetha dāni kumāre,
Alampi me hotu puttayaññena”.

“Pubbeva khosi me vutto,
Dukkaraṃ durabhisambhavañcetaṃ;
Atha no upakkhaṭassa yaññassa,
Kasmā karosi vikkhepaṃ.

Sabbe vajanti sugatiṃ,
Ye yajanti yepi yājenti;
Ye cāpi anumodanti,
Yajantānaṃ edisaṃ mahāyaññaṃ”.

“Atha kissa jano pubbe,
Sotthānaṃ brāhmaṇe avācesi;
Atha no akāraṇasmā,
Yaññatthāya deva ghātesi.

Pubbeva no daharakāle,
na hanesi na ghātesi;
Daharamhā yobbanaṃ pattā,
adūsakā tāta haññāma.

Hatthigate assagate,
Sannaddhe passa no mahārāja;
Yuddhe vā yujjhamāne vā,
Na hi mādisā sūrā honti yaññatthāya.

Paccante vāpi kupite,
Aṭavīsu vā mādise niyojenti;
Atha no akāraṇasmā,
Abhūmiyaṃ tāta haññāma.

Yāpi hi tā sakuṇiyo,
Vasanti tiṇagharāni katvāna;
Tāsampi piyā puttā,
Atha no tvaṃ deva ghātesi.

Mā tassa saddahesi,
Na maṃ khaṇḍahālo ghāteyya;
Mamañhi so ghātetvāna,
Anantarā tampi deva ghāteyya.

Gāmavaraṃ nigamavaraṃ dadanti,
Bhogampissa mahārāja;
Athaggapiṇḍikāpi,
Kule kule hete bhuñjanti.

Tesampi tādisānaṃ,
Icchanti dubbhituṃ mahārāja;
Yebhuyyena ete,
Akataññuno brāhmaṇā deva.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthī asse ca pālema.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthichakaṇāni ujjhema.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Assachakaṇāni ujjhema.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Yassa honti tava kāmā,
Api raṭṭhā pabbājitā;
Bhikkhācariyaṃ carissāma”.

“Dukkhaṃ kho me janayatha,
Vilapantā jīvitassa kāmā hi;
Muñcetha dāni kumāre,
Alampi me hotu puttayaññena”.

“Pubbeva khosi me vutto,
Dukkaraṃ durabhisambhavañcetaṃ;
Atha no upakkhaṭassa yaññassa,
Kasmā karosi vikkhepaṃ.

Sabbe vajanti sugatiṃ,
Ye yajanti yepi yājenti;
Ye cāpi anumodanti,
Yajantānaṃ edisaṃ mahāyaññaṃ”.

“Yadi kira yajitvā puttehi,
Devalokaṃ ito cutā yanti;
Brāhmaṇo tāva yajatu,
Pacchāpi yajasi tuvaṃ rājā.

Yadi kira yajitvā puttehi,
Devalokaṃ ito cutā yanti;
Esveva khaṇḍahālo,
Yajataṃ sakehi puttehi.

Evaṃ jānanto khaṇḍahālo,
kiṃ puttake na ghātesi;
Sabbañca ñātijanaṃ,
attānañca na ghātesi.

Sabbe vajanti nirayaṃ,
Ye yajanti yepi yājenti;
Ye cāpi anumodanti,
Yajantānaṃ edisaṃ mahāyaññaṃ.

Sace hi so sujjhati yo hanāti,
Hatopi so saggamupeti ṭhānaṃ;
Bhovādi bhovādina mārayeyyuṃ,
Ye cāpi tesaṃ abhisaddaheyyuṃ.

Kathañca kira puttakāmāyo,
Gahapatayo gharaṇiyo ca;
Nagaramhi na uparavanti rājānaṃ,
‘Mā ghātayi orasaṃ puttaṃ’.

Kathañca kira puttakāmāyo,
Gahapatayo gharaṇiyo ca;
Nagaramhi na uparavanti rājānaṃ,
‘Mā ghātayi atrajaṃ puttaṃ’.

Rañño camhi atthakāmo,
Hito ca sabbajanapadassa;
Na koci assa paṭighaṃ,
Mayā jānapado na pavedeti.

Gacchatha vo gharaṇiyo,
Tātañca vadetha khaṇḍahālañca;
‘Mā ghātetha kumāre,
Adūsake sīhasaṅkāse’.

Gacchatha vo gharaṇiyo,
Tātañca vadetha khaṇḍahālañca;
‘Mā ghātetha kumāre,
Apekkhite sabbalokassa’.

Yannūnāhaṃ jāyeyyaṃ,
Rathakārakulesu vā;
Pukkusakulesu vā vessesu vā jāyeyyaṃ,
Na hajja maṃ rāja yaññe ghāteyya”.

“Sabbā sīmantiniyo gacchatha,
Ayyassa khaṇḍahālassa;
Pādesu nipatatha,
Aparādhāhaṃ na passāmi.

Sabbā sīmantiniyo gacchatha,
Ayyassa khaṇḍahālassa;
Pādesu nipatatha,
Kinte bhante mayaṃ adūsema”.

Kapaṇā vilapati selā,
Disvāna bhātare upanītatte;
“Yañño kira me ukkhipito,
Tātena saggakāmena”.

Āvatti parivatti ca,
vasulo sammukhā rañño;
“Mā no pitaraṃ avadhi,
daharamhāyobbanaṃ pattā”.

“Eso te vasula pitā,
Samehi pitarā saha;
Dukkhaṃ kho me janayasi,
Vilapanto antepurasmiṃ;
Muñcetha dāni kumāre,
Alampi me hotu puttayaññena”.

“Pubbeva khosi me vutto,
Dukkaraṃ durabhisambhavañcetaṃ;
Atha no upakkhaṭassa yaññassa,
Kasmā karosi vikkhepaṃ.

Sabbe vajanti sugatiṃ,
Ye yajanti yepi yājenti;
Ye cāpi anumodanti,
Yajantānaṃ edisaṃ mahāyaññaṃ.

Sabbaratanassa yañño upakkhaṭo,
Ekarāja tava paṭiyatto;
Abhinikkhamassu deva,
Saggaṃ gato tvaṃ pamodissasi”.

Daharā sattasatā etā,
Candakumārassa bhariyāyo;
Kese pakiritvāna,
Rodantiyo maggamanuyāyisuṃ.

Aparā pana sokena,
Nikkhantā nandane viya devā;
Kese pakiritvāna,
Rodantiyo maggamanuyāyiṃsu.

“Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Yaññatthāya ekarājassa.

Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Mātu katvā hadayasokaṃ.

Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Janassa katvā hadayasokaṃ.

Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Yaññatthāya ekarājassa.

Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Mātu katvā hadayasokaṃ.

Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Janassa katvā hadayasokaṃ.

Yassu pubbe hatthivaradhuragate,
Hatthīhi anuvajanti;
Tyajja candasūriyā,
Ubhova pattikā yanti.

Yassu pubbe assavaradhuragate,
Assehi anuvajanti;
Tyajja candasūriyā,
Ubhova pattikā yanti.

Yassu pubbe rathavaradhuragate,
Rathehi anuvajanti;
Tyajja candasūriyā,
Ubhova pattikā yanti.

Yehissu pubbe niyyaṃsu,
Tapanīyakappanehi turaṅgehi;
Tyajja candasūriyā,
Ubhova pattikā yanti”.

“Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi puttehi.

Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi kaññāhi.

Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi mahesīhi.

Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi gahapatīhi.

Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi hatthīhi.

Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi assehi.

Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi usabhehi.

Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho sabbacatukkena.

Ayamassa pāsādo,
Idaṃ antepuraṃ suramaṇīyaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Idamassa kūṭāgāraṃ,
Sovaṇṇaṃ pupphamalyavikiṇṇaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Idamassa uyyānaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Idamassa asokavanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Idamassa kaṇikāravanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Idamassa pāṭalivanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Idamassa ambavanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Ayamassa pokkharaṇī,
Sañchannā padumapuṇḍarīkehi;
Nāvā ca sovaṇṇavikatā,
Pupphavalliyā cittā suramaṇīyā;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Idamassa hatthiratanaṃ,
Erāvaṇo gajo balī dantī;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Idamassa assaratanaṃ,
ekakhuro asso;
Tedāni ayyaputtā,
cattāro vadhāya ninnītā.

Ayamassa assaratho,
Sāḷiya nigghoso subho ratanavicitto;
Yatthassu ayyaputtā,
Sobhiṃsu nandane viya devā;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā.

Kathaṃ nāma sāmasamasundarehi,
Candanamudukagattehi;
Rājā yajissate yaññaṃ,
Sammūḷho catūhi puttehi.

Kathaṃ nāma sāmasamasundarāhi,
Candanamudukagattāhi;
Rājā yajissate yaññaṃ,
Sammūḷho catūhi kaññāhi.

Kathaṃ nāma sāmasamasundarāhi,
Candanamudukagattāhi;
Rājā yajissate yaññaṃ,
Sammūḷho catūhi mahesīhi.

Kathaṃ nāma sāmasamasundarehi,
Candanamudukagattehi;
Rājā yajissate yaññaṃ,
Sammūḷho catūhi gahapatīhi.

Yathā honti gāmanigamā,
Suññā amanussakā brahāraññā;
Tathā hessati pupphavatiyā,
Yiṭṭhesu candasūriyesu”.

“Ummattikā bhavissāmi,
Bhūnahatā paṃsunā ca parikiṇṇā;
Sace candavaraṃ hanti,
Pāṇā me deva rujjhanti.

Ummattikā bhavissāmi,
Bhūnahatā paṃsunā ca parikiṇṇā;
Sace sūriyavaraṃ hanti,
Pāṇā me deva rujjhanti”.

“Kinnumā na ramāpeyyuṃ,
Aññamaññaṃ piyaṃvadā;
Ghaṭṭikā uparikkhī ca,
Pokkharaṇī ca bhārikā;
Candasūriyesu naccantiyo,
Samā tāsaṃ na vijjati”.

“Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu khaṇḍahāla tava mātā;
Yo mayhaṃ hadayasoko,
Candamhi vadhāya ninnīte.

Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu khaṇḍahāla tava mātā;
Yo mayhaṃ hadayasoko,
Sūriyamhi vadhāya ninnīte.

Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu khaṇḍahāla tava jāyā;
Yo mayhaṃ hadayasoko,
Candamhi vadhāya ninnīte.

Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu khaṇḍahāla tava jāyā;
Yo mayhaṃ hadayasoko,
Sūriyamhi vadhāya ninnīte.

Mā ca putte mā ca patiṃ,
Addakkhi khaṇḍahāla tava mātā;
Yo ghātesi kumāre,
Adūsake sīhasaṅkāse.

Mā ca putte mā ca patiṃ,
Addakkhi khaṇḍahāla tava mātā;
Yo ghātesi kumāre,
Apekkhite sabbalokassa.

Mā ca putte mā ca patiṃ,
Addakkhi khaṇḍahāla tava jāyā;
Yo ghātesi kumāre,
Adūsake sīhasaṅkāse.

Mā ca putte mā ca patiṃ,
Addakkhi khaṇḍahāla tava jāyā;
Yo ghātesi kumāre,
Apekkhite sabbalokassa”.

“Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthī asse ca pālema.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthichakaṇāni ujjhema.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Assachakaṇāni ujjhema.

Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Yassa honti tava kāmā,
Api raṭṭhā pabbājitā;
Bhikkhācariyaṃ carissāma.

Dibbaṃ deva upayācanti,
puttatthikāpi daliddā;
Paṭibhānānipi hitvā,
putte na labhanti ekaccā.

Āsīsikāni karonti,
Puttā no jāyantu tato paputtā;
Atha no akāraṇasmā,
Yaññatthāya deva ghātesi.

Upayācitakena puttaṃ labhanti,
Mā tāta no aghātesi;
Mā kicchāladdhakehi puttehi,
Yajittho imaṃ yaññaṃ.

Upayācitakena puttaṃ labhanti,
Mā tāta no aghātesi;
Mā kapaṇaladdhakehi puttehi,
Ammāya no vippavāsesi.

Bahudukkhā posiya candaṃ,
amma tuvaṃ jīyase puttaṃ;
Vandāmi kho te pāde,
labhataṃ tāto paralokaṃ.

Handa ca maṃ upaguyha,
Pāde te amma vandituṃ dehi;
Gacchāmi dāni pavāsaṃ,
Yaññatthāya ekarājassa.

Handa ca maṃ upagūha,
Pāde te amma vandituṃ dehi;
Gacchāmi dāni pavāsaṃ,
Mātu katvā hadayasokaṃ.

Handa ca maṃ upagūha,
Pāde te amma vandituṃ dehi;
Gacchāmi dāni pavāsaṃ,
Janassa katvā hadayasokaṃ”.

“Handa ca padumapattānaṃ,
Moḷiṃ bandhassu gotamiputta;
Campakadalamissāyo,
Esā te porāṇikā pakati.

Handa ca vilepanaṃ te,
Pacchimakaṃ candanaṃ vilimpassu;
Yehi ca suvilitto,
Sobhasi rājaparisāyaṃ.

Handa ca mudukāni vatthāni,
Pacchimakaṃ kāsikaṃ nivāsehi;
Yehi ca sunivattho,
Sobhasi rājaparisāyaṃ.

Muttāmaṇikanakavibhūsitāni,
Gaṇhassu hatthābharaṇāni;
Yehi ca hatthābharaṇehi,
Sobhasi rājaparisāyaṃ”.

“Na hi nūnāyaṃ raṭṭhapālo,
Bhūmipati janapadassa dāyādo;
Lokissaro mahanto,
Putte snehaṃ janayati”.

“Mayhampi piyā puttā,
Attā ca piyo tumhe ca bhariyāyo;
Saggañca patthayāno,
Tenāhaṃ ghātayissāmi”.

“Maṃ paṭhamaṃ ghātehi,
Mā me hadayaṃ dukkhaṃ phālesi;
Alaṅkato sundarako,
Putto deva tava sukhumālo.

Handayya maṃ hanassu,
Paraloke candakena hessāmi;
Puññaṃ karassu vipulaṃ,
Vicarāma ubhopi paraloke”.

“Mā tvaṃ cande rucci maraṇaṃ,
Bahukā tava devarā visālakkhi;
Te taṃ ramayissanti,
Yiṭṭhasmiṃ gotamiputte”.

Evaṃ vutte, candā attānaṃ,
hanti hatthatalakehi;
“Alamettha jīvitena,
pissāmi visaṃ marissāmi.

Na hi nūnimassa rañño,
Mittāmaccā ca vijjare suhadā;
Ye na vadanti rājānaṃ,
Mā ghātayi orase putte.

Na hi nūnimassa rañño,
Ñātī mittā ca vijjare suhadā;
Ye na vadanti rājānaṃ,
Mā ghātayi atraje putte.

Ime tepi mayhaṃ puttā,
Guṇino kāyūradhārino rāja;
Tehipi yajassu yaññaṃ,
Atha muñcatu gotamiputte.

Bilasataṃ maṃ katvāna,
Yajassu sattadhā mahārāja;
Mā jeṭṭhaputtamavadhi,
Adūsakaṃ sīhasaṅkāsaṃ.

Bilasataṃ maṃ katvāna,
Yajassu sattadhā mahārāja;
Mā jeṭṭhaputtamavadhi,
Apekkhitaṃ sabbalokassa”.

“Bahukā tava dinnābharaṇā,
Uccāvacā subhaṇitamhi;
Muttāmaṇiveḷuriyā,
Etaṃ te pacchimakaṃ dānaṃ”.

“Yesaṃ pubbe khandhesu,
Phullā mālāguṇā vivattiṃsu;
Tesajjapi sunisito,
Nettiṃso vivattissati khandhesu.

Yesaṃ pubbe khandhesu,
Cittā mālāguṇā vivattiṃsu;
Tesajjapi sunisito,
Nettiṃso vivattissati khandhesu.

Aciraṃ vata nettiṃso,
Vivattissati rājaputtānaṃ khandhesu;
Atha mama hadayaṃ na phalati,
Tāva daḷhabandhañca me āsi.

Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Yaññatthāya ekarājassa.

Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Mātu katvā hadayasokaṃ.

Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Janassa katvā hadayasokaṃ.

Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Yaññatthāya ekarājassa.

Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Mātu katvā hadayasokaṃ.

Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Janassa katvā hadayasokaṃ”.

Sabbasmiṃ upakkhaṭasmiṃ,
Nisīdite candasmiṃ yaññatthāya;
Pañcālarājadhītā pañjalikā,
Sabbaparisāya samanupariyāyi.

“Yena saccena khaṇḍahālo,
Pāpakammaṃ karoti dummedho;
Etena saccavajjena,
Samaṅginī sāmikena homi.

Ye idhatthi amanussā,
Yāni ca yakkhabhūtabhabyāni;
Karontu me veyyāvaṭikaṃ,
Samaṅginī sāmikena homi.

Yā devatā idhāgatā,
Yāni ca yakkhabhūtabhabyāni;
Saraṇesiniṃ anāthaṃ tāyatha maṃ,
Yācāmahaṃ pati māhaṃ ajeyyaṃ”.

Taṃ sutvā amanusso,
Ayokūṭaṃ paribbhametvāna;
Bhayamassa janayanto,
Rājānaṃ idamavoca.

“Bujjhassu kho rājakali,
Mā tāhaṃ matthakaṃ nitāḷesiṃ;
Mā jeṭṭhaputtamavadhi,
Adūsakaṃ sīhasaṅkāsaṃ.

Ko te diṭṭho rājakali,
Puttabhariyāyo haññamānāyo;
Seṭṭhi ca gahapatayo,
Adūsakā saggakāmā hi”.

Taṃ sutvā khaṇḍahālo,
Rājā ca abbhutamidaṃ disvāna;
Sabbesaṃ bandhanāni mocesuṃ,
Yathā taṃ anupaghātaṃ.

Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Sabbe ekekaleḍḍukamadaṃsu,
Esa vadho khaṇḍahālassa.

Sabbe paviṭṭhā nirayaṃ,
Yathā taṃ pāpakaṃ karitvāna;
Na hi pāpakammaṃ katvā,
Labbhā sugatiṃ ito gantuṃ.

Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Candaṃ abhisiñciṃsu,
Samāgatā rājaparisā ca.

Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Candaṃ abhisiñciṃsu,
Samāgatā rājakaññāyo ca.

Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Candaṃ abhisiñciṃsu,
Samāgatā devaparisā ca.

Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Candaṃ abhisiñciṃsu,
Samāgatā devakaññāyo ca.

Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Celukkhepamakaruṃ,
Samāgatā rājaparisā ca.

Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Celukkhepamakaruṃ,
Samāgatā rājakaññāyo ca.

Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Celukkhepamakaruṃ,
Samāgatā devaparisā ca.

Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Celukkhepamakaruṃ,
Samāgatā devakaññāyo ca.

Sabbesu vippamuttesu,
Bahū ānanditā ahuṃ;
Nandiṃ pavesi nagaraṃ,
Bandhanā mokkho aghositthāti.


Candakumārajātakaṃ sattamaṃ.

15
0

Comments