1.14.7 Nīvaraṇasutta

“Pañcimāni, bhikkhave, nīvaraṇāni. Katamāni pañca? Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ—  imāni kho, bhikkhave, pañca nīvaraṇāni. Imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe…  ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.


Sattamaṃ.

15
0

Comments