36.2 Yavakalāpiyattheraapadāna

“Nagare aruṇavatiyā,
āsiṃ yavasiko tadā;
Panthe disvāna sambuddhaṃ,
yavakalāpaṃ santhariṃ.

Anukampako kāruṇiko,
sikhī lokagganāyako;
Mama saṅkappamaññāya,
nisīdi yavasanthare.

Disvā nisinnaṃ vimalaṃ,
mahājhāyiṃ vināyakaṃ;
Pāmojjaṃ janayitvāna,
tattha kālaṅkato ahaṃ.

Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
yavatthare idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti.


Yavakalāpiyattherassāpadānaṃ dutiyaṃ.

15
0

Comments