1.1.7 Candakumāracariya

“Punāparaṃ yadā homi,
ekarājassa atrajo;
Nagare pupphavatiyā,
kumāro candasavhayo.

Tadāhaṃ yajanā mutto,
nikkhanto yaññavāṭato;
Saṃvegaṃ janayitvāna,
mahādānaṃ pavattayiṃ.

Nāhaṃ pivāmi khādāmi,
napi bhuñjāmi bhojanaṃ;
Dakkhiṇeyye adatvāna,
api chappañcarattiyo.

Yathāpi vāṇijo nāma,
Katvāna bhaṇḍasañcayaṃ;
Yattha lābho mahā hoti,
Tattha taṃ harati bhaṇḍakaṃ.

Tatheva sakabhuttāpi,
pare dinnaṃ mahapphalaṃ;
Tasmā parassa dātabbaṃ,
satabhāgo bhavissati.

Etamatthavasaṃ ñatvā,
demi dānaṃ bhavābhave;
Na paṭikkamāmi dānato,
sambodhimanupattiyā”ti.


Candakumāracariyaṃ sattamaṃ.

15
0

Comments