2.1.6 Rurumigarājacariya

“Punāparaṃ yadā homi,
sutattakanakasannibho;
Migarājā ruru nāma,
paramasīlasamāhito.

Ramme padese ramaṇīye,
vivitte amanussake;
Tattha vāsaṃ upagañchiṃ,
gaṅgākūle manorame.

Atha upari gaṅgāya,
dhanikehi paripīḷito;
Puriso gaṅgāya papati,
‘jīvāmi vā marāmi vā’.

Rattindivaṃ so gaṅgāya,
vuyhamāno mahodake;
Ravanto karuṇaṃ ravaṃ,
majjhe gaṅgāya gacchati.

Tassāhaṃ saddaṃ sutvāna,
karuṇaṃ paridevato;
Gaṅgāya tīre ṭhatvāna,
apucchiṃ ‘kosi tvaṃ naro’.

So me puṭṭho ca byākāsi,
attano karaṇaṃ tadā;
‘Dhanikehi bhīto tasito,
pakkhandohaṃ mahānadiṃ’.

Tassa katvāna kāruññaṃ,
cajitvā mama jīvitaṃ;
Pavisitvā nīhariṃ tassa,
andhakāramhi rattiyā.

Assatthakālamaññāya,
tassāhaṃ idamabraviṃ;
‘Ekaṃ taṃ varaṃ yācāmi,
mā maṃ kassaci pāvada’.

Nagaraṃ gantvāna ācikkhi,
pucchito dhanahetuko;
Rājānaṃ so gahetvāna,
upagañchi mamantikaṃ.

Yāvatā karaṇaṃ sabbaṃ,
rañño ārocitaṃ mayā;
Rājā sutvāna vacanaṃ,
usuṃ tassa pakappayi;
‘Idheva ghātayissāmi,
mittadubbhiṃ anāriyaṃ’.

Tamahaṃ anurakkhanto,
nimminiṃ mama attanā;
‘Tiṭṭhateso mahārāja,
kāmakāro bhavāmi te’.

Anurakkhiṃ mama sīlaṃ,
nārakkhiṃ mama jīvitaṃ;
Sīlavā hi tadā āsiṃ,
bodhiyāyeva kāraṇā”ti.


Rurumigarājacariyaṃ chaṭṭhaṃ.

15
0

Comments