1.1.2.5.2 Bhūtagāmavagga

Bhūtagāmaṃ pātento dve āpattiyo āpajjati. Pāteti, payoge dukkaṭaṃ; pahāre pahāre āpatti pācittiyassa.

Aññenaññaṃ paṭicaranto dve āpattiyo āpajjati. Anāropite aññavādake aññenaññaṃ paṭicarati, āpatti dukkaṭassa; āropite aññavādake aññenaññaṃ paṭicarati, āpatti pācittiyassa.

Bhikkhuṃ ujjhāpento dve āpattiyo āpajjati. Ujjhāpeti, payoge dukkaṭaṃ; ujjhāpite āpatti pācittiyassa.

Saṃghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ leḍḍupātaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Saṃghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappento dve āpattiyo āpajjati. Nipajjati, payoge dukkaṭaṃ; nipanne āpatti pācittiyassa.

Bhikkhuṃ kupito anattamano saṃghikā vihārā nikkaḍḍhento dve āpattiyo āpajjati. Nikkaḍḍhati, payoge dukkaṭaṃ; nikkaḍḍhite āpatti pācittiyassa.

Saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto dve āpattiyo āpajjati. Abhinisīdati, payoge dukkaṭaṃ; abhinisinne āpatti pācittiyassa.

Dvattipariyāye adhiṭṭhahitvā tatuttari adhiṭṭhahanto dve āpattiyo āpajjati. Adhiṭṭheti, payoge dukkaṭaṃ; adhiṭṭhite āpatti pācittiyassa.

Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcanto dve āpattiyo āpajjati. Siñcati, payoge dukkaṭaṃ; siñcite āpatti pācittiyassa.


Bhūtagāmavaggo dutiyo.

18
0

Comments