2.1.4 Cūḷabodhicariya

“Punāparaṃ yadā homi,
cūḷabodhi susīlavā;
Bhavaṃ disvāna bhayato,
nekkhammaṃ abhinikkhamiṃ.

Yā me dutiyikā āsi,
brāhmaṇī kanakasannibhā;
Sāpi vaṭṭe anapekkhā,
nekkhammaṃ abhinikkhami.

Nirālayā chinnabandhū,
anapekkhā kule gaṇe;
Carantā gāmanigamaṃ,
bārāṇasimupāgamuṃ.

Tattha vasāma nipakā,
asaṃsaṭṭhā kule gaṇe;
Nirākule appasadde,
rājuyyāne vasāmubho.

Uyyānadassanaṃ gantvā,
rājā addasa brāhmaṇiṃ;
Upagamma mamaṃ pucchi,
‘tuyhesā kā kassa bhariyā’.

Evaṃ vutte, ahaṃ tassa,
idaṃ vacanamabraviṃ;
‘Na mayhaṃ bhariyā esā,
sahadhammā ekasāsanī’.

Tissā sārattagadhito,
gāhāpetvāna ceṭake;
Nippīḷayanto balasā,
antepuraṃ pavesayi.

Odapattakiyā mayhaṃ,
sahajā ekasāsanī;
Ākaḍḍhitvā nayantiyā,
kopo me upapajjatha.

Saha kope samuppanne,
sīlabbatamanussariṃ;
Tattheva kopaṃ niggaṇhiṃ,
nādāsiṃ vaḍḍhitūpari.

Yadi naṃ brāhmaṇiṃ koci,
koṭṭeyya tiṇhasattiyā;
Neva sīlaṃ pabhindeyyaṃ,
bodhiyāyeva kāraṇā.

Na mesā brāhmaṇī dessā,
napi me balaṃ na vijjati;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā sīlānurakkhisan”ti.


Cūḷabodhicariyaṃ catutthaṃ.

16
0

Comments