40.1.2 Dānavatthusampādana

Naḷakāre upāgamma,
chattaṃ kāresi tāvade;
Chattasatasahassāni,
ekato sannipātayiṃ.

Dussasatasahassāni,
ekato sannipātayiṃ;
Pattasatasahassāni,
ekato sannipātayiṃ.

Vāsiyo satthake cāpi,
sūciyo nakhachedane;
Heṭṭhāchatte ṭhapāpesiṃ,
kāretvā tadanucchave.

Vidhūpane tālavaṇṭe,
morahatthe ca cāmare;
Parissāvane teladhāre,
kārayiṃ tadanucchave.

Sūcighare aṃsabaddhe,
athopi kāyabandhane;
Ādhārake ca sukate,
kārayiṃ tadanucchave.

Paribhogabhājane ca,
athopi lohathālake;
Bhesajje pūrayitvāna,
heṭṭhāchatte ṭhapesahaṃ.

Vacaṃ usīraṃ laṭṭhimadhuṃ,
pipphalī maricāni ca;
Harītakiṃ siṅgīveraṃ,
sabbaṃ pūresi bhājane.

Upāhanā pādukāyo,
atho udakapuñchane;
Kattaradaṇḍe sukate,
kārayiṃ tadanucchave.

Osadhañjananāḷī ca,
salākā dhammakuttarā;
Kuñcikā pañcavaṇṇehi,
sibbite kuñcikāghare.

Āyoge dhūmanette ca,
athopi dīpadhārake;
Tumbake ca karaṇḍe ca,
kārayiṃ tadanucchave.

Saṇḍāse pipphale ceva,
athopi malahārake;
Bhesajjathavike ceva,
kārayiṃ tadanucchave.

Āsandiyo pīṭhake ca,
pallaṅke caturomaye;
Tadanucchave kārayitvā,
heṭṭhāchatte ṭhapesahaṃ.

Uṇṇābhisī tūlabhisī,
athopi pīṭhikābhisī;
Bimbohane ca sukate,
kārayiṃ tadanucchave.

Kuruvinde madhusitthe,
telaṃ hatthappatāpakaṃ;
Sipāṭiphalake sucī,
mañcaṃ attharaṇena ca.

Senāsane pādapuñche,
sayanāsanadaṇḍake;
Dantapoṇe ca āṭalī,
sīsālepanagandhake.

Araṇī phalapīṭhe ca,
pattapidhānathālake;
Udakassa kaṭacchū ca,
cuṇṇakaṃ rajanambaṇaṃ.

Sammajjanaṃ udapattaṃ,
tathā vassikasāṭikaṃ;
Nisīdanaṃ kaṇḍucchādi,
atha antaravāsakaṃ.

Uttarāsaṅgasaṅghāṭī,
natthukaṃ mukhasodhanaṃ;
Biḷaṅgaloṇaṃ pahūtañca,
madhuñca dadhipānakaṃ.

Dhūpaṃ sitthaṃ pilotiñca,
mukhapuñchanasuttakaṃ;
Dātabbaṃ nāma yaṃ atthi,
yañca kappati satthuno.

Sabbametaṃ samānetvā,
ānandaṃ upasaṅkamiṃ;
Upasaṅkamma rājānaṃ,
janetāraṃ mahesino;
Sirasā abhivādetvā,
idaṃ vacanamabraviṃ.

17
0

Comments