1.3.1.7 Sotāpannasutta
Sāvatthinidānaṃ. “Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ— rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Yato kho, bhikkhave, ariyasāvako imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti.
Sattamaṃ.
140