14 Sujātabuddhavaṃsa

“Tattheva maṇḍakappamhi,
sujāto nāma nāyako;
Sīhahanusabhakkhandho,
appameyyo durāsado.

Candova vimalo suddho,
sataraṃsīva patāpavā;
Evaṃ sobhati sambuddho,
jalanto siriyā sadā.

Pāpuṇitvāna sambuddho,
kevalaṃ bodhimuttamaṃ;
Sumaṅgalamhi nagare,
dhammacakkaṃ pavattayi.

Desente pavaraṃ dhammaṃ,
Sujāte lokanāyake;
Asītikoṭī abhisamiṃsu,
Paṭhame dhammadesane.

Yadā sujāto amitayaso,
Deve vassaṃ upāgami;
Sattatiṃsasatasahassānaṃ,
Dutiyābhisamayo ahu.

Yadā sujāto asamasamo,
Upagacchi pitusantikaṃ;
Saṭṭhisatasahassānaṃ,
Tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
sujātassa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Abhiññābalappattānaṃ,
appattānaṃ bhavābhave;
Saṭṭhisatasahassāni,
paṭhamaṃ sannipatiṃsu te.

Punāparaṃ sannipāte,
tidivorohaṇe jine;
Paññāsasatasahassānaṃ,
dutiyo āsi samāgamo.

Upasaṅkamanto narāsabhaṃ,
Tassa yo aggasāvako;
Catūhi satasahassehi,
Sambuddhaṃ upasaṅkami.

Ahaṃ tena samayena,
catudīpamhi issaro;
Antalikkhacaro āsiṃ,
cakkavattī mahabbalo.

Loke acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Upagantvāna vandiṃ so,
sujātaṃ lokanāyakaṃ.

Catudīpe mahārajjaṃ,
ratane satta uttame;
Buddhe niyyādayitvāna,
pabbajiṃ tassa santike.

Ārāmikā janapade,
uṭṭhānaṃ paṭipiṇḍiya;
Upanenti bhikkhusaṃghassa,
paccayaṃ sayanāsanaṃ.

Sopi maṃ buddho byākāsi,
dasasahassimhi issaro;
‘Tiṃsakappasahassamhi,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo hāsaṃ janesahaṃ;
Adhiṭṭhahiṃ vataṃ uggaṃ,
dasapāramipūriyā.

Suttantaṃ vinayañcāpi,
navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvāna,
sobhayiṃ jinasāsanaṃ.

Tatthappamatto viharanto,
brahmaṃ bhāvetva bhāvanaṃ;
Abhiññāpāramiṃ gantvā,
brahmalokamagañchahaṃ.

Sumaṅgalaṃ nāma nagaraṃ,
uggato nāma khattiyo;
Mātā pabhāvatī nāma,
sujātassa mahesino.

Navavassasahassāni,
agāraṃ ajjha so vasi;
Sirī upasirī nando,
tayo pāsādamuttamā.

Tevīsatisahassāni,
nāriyo samalaṅkatā;
Sirinandā nāma nārī,
upaseno nāma atrajo.

Nimitte caturo disvā,
assayānena nikkhami;
Anūnanavamāsāni,
padhānaṃ padahī jino.

Brahmunā yācito santo,
sujāto lokanāyako;
Vatti cakkaṃ mahāvīro,
sumaṅgaluyyānamuttame.

Sudassano sudevo ca,
ahesuṃ aggasāvakā;
Nārado nāmupaṭṭhāko,
sujātassa mahesino.

Nāgā ca nāgasamālā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
mahāveḷūti vuccati.

So ca rukkho ghanakkhandho,
Acchiddo hoti pattiko;
Uju vaṃso brahā hoti,
Dassanīyo manoramo.

Ekakkhandho pavaḍḍhitvā,
tato sākhā pabhijjati;
Yathā subaddho morahattho,
evaṃ sobhati so dumo.

Na tassa kaṇṭakā honti,
nāpi chiddaṃ mahā ahu;
Vitthiṇṇasākho aviralo,
sandacchāyo manoramo.

Sudatto ceva citto ca,
ahesuṃ aggupaṭṭhakā;
Subhaddā ca padumā ca,
ahesuṃ aggupaṭṭhikā.

Paññāsaratano āsi,
uccattanena so jino;
Sabbākāravarūpeto,
sabbaguṇamupāgato.

Tassa pabhā asamasamā,
niddhāvati samantato;
Appamāṇo atuliyo,
opammehi anūpamo.

Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Yathāpi sāgare ūmī,
gagane tārakā yathā;
Evaṃ tadā pāvacanaṃ,
arahantehi cittitaṃ.

So ca buddho asamasamo,
Guṇāni ca tāni atuliyāni;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.

Sujāto jinavaro buddho,
Silārāmamhi nibbuto;
Tattheva tassa cetiyo,
_Tīṇigāvutamuggato”ti. _


Sujātassa bhagavato vaṃso dvādasamo.

17
0

Comments