48.1 Naḷamāliyattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Āhutīnaṃ paṭiggahaṃ;
Vipinaggena gacchantaṃ,
Addasaṃ lokanāyakaṃ.

Naḷamālaṃ gahetvāna,
nikkhamanto ca tāvade;
Tatthaddasāsiṃ sambuddhaṃ,
oghatiṇṇamanāsavaṃ.

Pasannacitto sumano,
naḷamālamapūjayiṃ;
Dakkhiṇeyyaṃ mahāvīraṃ,
sabbalokānukampakaṃ.

Ekatiṃse ito kappe,
yaṃ mālamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.


Naḷamāliyattherassāpadānaṃ paṭhamaṃ.

17
0

Comments