5.1.9 Dhātusutta

Sāvatthinidānaṃ. “Yo kho, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo…pe…  jarāmaraṇassa pātubhāvo; yo āpodhātuyā…  yo tejodhātuyā…  yo vāyodhātuyā…  yo ākāsadhātuyā…  yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, pathavīdhātuyā nirodho…pe…  jarāmaraṇassa atthaṅgamo; yo āpodhātuyā nirodho…  yo tejodhātuyā nirodho…  yo vāyodhātuyā nirodho…  yo ākāsadhātuyā nirodho…  yo viññāṇadhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti.


Navamaṃ.

15
0

Comments