4.12 Ambavanapetavatthu

“Ayañca te pokkharaṇī surammā,
Samā sutitthā ca mahodakā ca;
Supupphitā bhamaragaṇānukiṇṇā,
Kathaṃ tayā laddhā ayaṃ manuññā.

Idañca te ambavanaṃ surammaṃ,
Sabbotukaṃ dhārayate phalāni;
Supupphitaṃ bhamaragaṇānukiṇṇaṃ,
Kathaṃ tayā laddhamidaṃ vimānaṃ”.

“Ambapakkaṃ dakaṃ yāgu,
sītacchāyā manoramā;
Dhītāya dinnadānena,
tena me idha labbhati”.

“Sandiṭṭhikaṃ kammaṃ evaṃ passatha,
Dānassa damassa saṃyamassa vipākaṃ;
Dāsī ahaṃ ayyakulesu hutvā,
Suṇisā homi agārassa issarā”ti.


Ambavanapetavatthu dvādasamaṃ.

16
0

Comments