1.3.6 Daddallavimānavatthu

“Daddallamānā vaṇṇena,
yasasā ca yasassinī;
Sabbe deve tāvatiṃse,
vaṇṇena atirocasi.

Dassanaṃ nābhijānāmi,
idaṃ paṭhamadassanaṃ;
Kasmā kāyā nu āgamma,
nāmena bhāsase maman”ti.

“Ahaṃ bhadde subhaddāsiṃ,
pubbe mānusake bhave;
Sahabhariyā ca te āsiṃ,
bhaginī ca kaniṭṭhikā.

Sā ahaṃ kāyassa bhedā,
vippamuttā tato cutā;
Nimmānaratīnaṃ devānaṃ,
upapannā sahabyatan”ti.

“Pahūtakatakalyāṇā,
te deve yanti pāṇino;
Yesaṃ tvaṃ kittayissasi,
subhadde jātimattano.

Atha tvaṃ kena vaṇṇena,
kena vā anusāsitā;
Kīdiseneva dānena,
subbatena yasassinī.

Yasaṃ etādisaṃ pattā,
visesaṃ vipulamajjhagā;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Aṭṭheva piṇḍapātāni,
yaṃ dānaṃ adadaṃ pure;
Dakkhiṇeyyassa saṃghassa,
pasannā sehi pāṇibhi.

(627--)

Tena metādiso vaṇṇo,
…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.

“Ahaṃ tayā bahutare bhikkhū,
Saññate brahmacārayo;
Tappesiṃ annapānena,
Pasannā sehi pāṇibhi.

Tayā bahutaraṃ datvā,
hīnakāyūpagā ahaṃ;
Kathaṃ tvaṃ appataraṃ datvā,
visesaṃ vipulamajjhagā;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Manobhāvanīyo bhikkhu,
sandiṭṭho me pure ahu;
Tāhaṃ bhattena nimantesiṃ,
revataṃ attanaṭṭhamaṃ.

So me atthapurekkhāro,
anukampāya revato;
Saṃghe dehīti maṃvoca,
tassāhaṃ vacanaṃ kariṃ.

Sā dakkhiṇā saṃghagatā,
appameyye patiṭṭhitā;
Puggalesu tayā dinnaṃ,
na taṃ tava mahapphalan”ti.

“Idānevāhaṃ jānāmi,
saṃghe dinnaṃ mahapphalaṃ;
Sāhaṃ gantvā manussattaṃ,
vadaññū vītamaccharā;
Saṃghe dānāni dassāmi,
appamattā punappunan”ti.

“Kā esā devatā bhadde,
tayā mantayate saha;
Sabbe deve tāvatiṃse,
vaṇṇena atirocatī”ti.

“Manussabhūtā devinda,
pubbe mānusake bhave;
Sahabhariyā ca me āsi,
bhaginī ca kaniṭṭhikā;
Saṃghe dānāni datvāna,
katapuññā virocatī”ti.

“Dhammena pubbe bhaginī,
tayā bhadde virocati;
Yaṃ saṃghamhi appameyye,
patiṭṭhāpesi dakkhiṇaṃ”.

“Pucchito hi mayā buddho,
gijjhakūṭamhi pabbate;
Vipākaṃ saṃvibhāgassa,
yattha dinnaṃ mahapphalaṃ.

Yajamānānaṃ manussānaṃ,
puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ,
yattha dinnaṃ mahapphalaṃ.

Taṃ me buddho viyākāsi,
jānaṃ kammaphalaṃ sakaṃ;
Vipākaṃ saṃvibhāgassa,
yattha dinnaṃ mahapphalaṃ.

Cattāro ca paṭipannā,
cattāro ca phale ṭhitā;
Esa saṃgho ujubhūto,
paññāsīlasamāhito.

Yajamānānaṃ manussānaṃ,
puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ,
saṃghe dinnaṃ mahapphalaṃ.

Eso hi saṃgho vipulo mahaggato,
Esappameyyo udadhīva sāgaro;
Ete hi seṭṭhā naravīrasāvakā,
Pabhaṅkarā dhammamudīrayanti.

Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ,
Ye saṃghamuddissa dadanti dānaṃ;
Sā dakkhiṇā saṃghagatā patiṭṭhitā,
Mahapphalā lokavidūna vaṇṇitā.

Etādisaṃ yaññamanussarantā,
Ye vedajātā vicaranti loke;
Vineyya maccheramalaṃ samūlaṃ,
Aninditā saggamupenti ṭhānan”ti.


Daddallavimānaṃ chaṭṭhaṃ.

16
0

Comments