9 Mettasutta

Karaṇīyamatthakusalena,
Yanta santaṃ padaṃ abhisamecca;
Sakko ujū ca suhujū ca,
Sūvaco cassa mudu anatimānī.

Santussako ca subharo ca,
Appakicco ca sallahukavutti;
Santindriyo ca nipako ca,
Appagabbho kulesvananugiddho.

Na ca khuddamācare kiñci,
Yena viññū pare upavadeyyuṃ;
Sukhino va khemino hontu,
Sabbasattā bhavantu sukhitattā.

Ye keci pāṇabhūtatthi,
Tasā vā thāvarā vanavasesā;
Dīghā vā ye va mahantā,
Majjhimā rassakā aṇukathūlā.

Diṭṭhā vā ye va adiṭṭhā,
Ye va dūre vasanti avidūre;
Bhūtā va sambhavesī va,
Sabbasattā bhavantu sukhitattā.

Na paro paraṃ nikubbetha,
Nātimaññetha katthaci na kañci;
Byārosanā paṭighasañña,
Nāññamaññassa dukkhamiccheyya.

Mātā yathā niyaṃputta,
Māyusā ekaputtamanurakkhe;
Evampi sabbabhūtesu,
Mānasaṃ bhāvaye aparimāṇaṃ.

Mettañca sabbalokasmi,
Mānasaṃ bhāvaye aparimāṇaṃ;
Uddhaṃ adho ca tiriyañca,
Asambādhaṃ averamasapattaṃ.

Tiṭṭhaṃ caraṃ nisinno va,
Sayāno yāvatāssa vitamiddho;
Etaṃ satiṃ adhiṭṭheyya,
Brahmametaṃ vihāramidhamāhu.

Diṭṭhiñca anupaggamma,
Sīlavā dassanena sampanno;
Kāmesu vinaya gedhaṃ,
Na hi jātuggabbhaseyya punaretīti.


Mettasuttaṃ.


Khuddakapāṭhapāḷi niṭṭhitā.

19
0

Comments