7.2 Avopupphiyattheraapadāna

“Vihārā abhinikkhamma,
abbhuṭṭhāsi ca caṅkame;
Catusaccaṃ pakāsanto,
desento amataṃ padaṃ.

Sikhissa giramaññāya,
buddhaseṭṭhassa tādino;
Nānāpupphaṃ gahetvāna,
ākāsamhi samokiriṃ.

Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.

Ito vīsatikappamhi,
sumedho nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā avopupphiyo thero imā gāthāyo abhāsitthāti.


Avopupphiyattherassāpadānaṃ dutiyaṃ.

15
0

Comments