13.9 Gaṇṭhipupphiyattheraapadāna

“Suvaṇṇavaṇṇo sambuddho,
vipassī dakkhiṇāraho;
Purakkhato sāvakehi,
ārāmā abhinikkhami.

Disvānahaṃ buddhaseṭṭhaṃ,
sabbaññuṃ tamanāsakaṃ;
Pasannacitto sumano,
gaṇṭhipupphaṃ apūjayiṃ.

Tena cittappasādena,
dvipadindassa tādino;
Haṭṭho haṭṭhena cittena,
puna vandiṃ tathāgataṃ.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ekatālīsito kappe,
caraṇo nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā gaṇṭhipupphiyo thero imā gāthāyo abhāsitthāti.


Gaṇṭhipupphiyattherassāpadānaṃ navamaṃ.

17
0

Comments