13.9 Gaṇṭhipupphiyattheraapadāna
“Suvaṇṇavaṇṇo sambuddho,
vipassī dakkhiṇāraho;
Purakkhato sāvakehi,
ārāmā abhinikkhami.
Disvānahaṃ buddhaseṭṭhaṃ,
sabbaññuṃ tamanāsakaṃ;
Pasannacitto sumano,
gaṇṭhipupphaṃ apūjayiṃ.
Tena cittappasādena,
dvipadindassa tādino;
Haṭṭho haṭṭhena cittena,
puna vandiṃ tathāgataṃ.
Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Ekatālīsito kappe,
caraṇo nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā gaṇṭhipupphiyo thero imā gāthāyo abhāsitthāti.
Gaṇṭhipupphiyattherassāpadānaṃ navamaṃ.
170