15.3 Vedikārakattheraapadāna

“Nibbute lokanāthamhi,
piyadassīnaruttame;
Pasannacitto sumano,
muttāvedimakāsahaṃ.

Maṇīhi parivāretvā,
akāsiṃ vedimuttamaṃ;
Vedikāya mahaṃ katvā,
tattha kālaṅkato ahaṃ.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Maṇī dhārenti ākāse,
puññakammassidaṃ phalaṃ.

Soḷaseto kappasate,
maṇippabhāsanāmakā;
Chattiṃsāsiṃsu rājāno,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.


Vedikārakattherassāpadānaṃ tatiyaṃ.

16
0

Comments