2.1.9 Candimasutta
Sāvatthinidānaṃ. Tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. Atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi—
“Namo te buddha vīratthu,
vippamuttosi sabbadhi;
Sambādhapaṭipannosmi,
tassa me saraṇaṃ bhavā”ti.
Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi—
“Tathāgataṃ arahantaṃ,
candimā saraṇaṃ gato;
Rāhu candaṃ pamuñcassu,
buddhā lokānukampakā”ti.
Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi—
“Kiṃ nu santaramānova,
rāhu candaṃ pamuñcasi;
Saṃviggarūpo āgamma,
kiṃ nu bhītova tiṭṭhasī”ti.
“Sattadhā me phale muddhā,
jīvanto na sukhaṃ labhe;
Buddhagāthābhigītomhi,
no ce muñceyya candiman”ti.