30.1 Citakapūjakattheraapadāna

“Ajito nāma nāmena,
ahosiṃ brāhmaṇo tadā;
Āhutiṃ yiṭṭhukāmohaṃ,
nānāpupphaṃ samānayiṃ.

Jalantaṃ citakaṃ disvā,
sikhino lokabandhuno;
Tañca pupphaṃ samānetvā,
citake okiriṃ ahaṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Sattavīse ito kappe,
sattāsuṃ manujādhipā;
Supajjalitanāmā te,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.


Citakapūjakattherassāpadānaṃ paṭhamaṃ.

17
0

Comments