34.7 Tiṇakuṭidāyakattheraapadāna

“Nagare bandhumatiyā,
ahosiṃ parakammiko;
Parakammāyane yutto,
parabhattaṃ apassito.

Rahogato nisīditvā,
evaṃ cintesahaṃ tadā;
Buddho loke samuppanno,
adhikāro ca natthi me.

Kālo me gatiṃ sodhetuṃ,
khaṇo me paṭipādito;
Dukkho nirayasamphasso,
apuññānañhi pāṇinaṃ.

Evāhaṃ cintayitvāna,
kammasāmiṃ upāgamiṃ;
Ekāhaṃ kammaṃ yācitvā,
vipinaṃ pāvisiṃ ahaṃ.

Tiṇakaṭṭhañca valliñca,
āharitvānahaṃ tadā;
Tidaṇḍake ṭhapetvāna,
akaṃ tiṇakuṭiṃ ahaṃ.

Saṃghassatthāya kuṭikaṃ,
niyyādetvāna taṃ ahaṃ;
Tadaheyeva āgantvā,
kammasāmiṃ upāgamiṃ.

Tena kammena sukatena,
tāvatiṃsamagacchahaṃ;
Tattha me sukataṃ byamhaṃ,
kuṭikāya sunimmitaṃ.

Sahassakaṇḍaṃ satabheṇḍu,
dhajālu haritāmayaṃ;
Satasahassaniyyūhā,
byamhe pātubhaviṃsu me.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Mama saṅkappamaññāya,
pāsādo upatiṭṭhati.

Bhayaṃ vā chambhitattaṃ vā,
lomahaṃso na vijjati;
Tāsaṃ mama na jānāmi,
tiṇakuṭikāyidaṃ phalaṃ.

Sīhabyagghā ca dīpī ca,
acchakokataracchakā;
Sabbe maṃ parivajjenti,
tiṇakuṭikāyidaṃ phalaṃ.

Sarīsapā ca bhūtā ca,
ahī kumbhaṇḍarakkhasā;
Tepi maṃ parivajjenti,
tiṇakuṭikāyidaṃ phalaṃ.

Na pāpasupinassāpi,
sarāmi dassanaṃ mama;
Upaṭṭhitā sati mayhaṃ,
tiṇakuṭikāyidaṃ phalaṃ.

Tāyeva tiṇakuṭikāya,
anubhotvāna sampadā;
Gotamassa bhagavato,
dhammaṃ sacchikariṃ ahaṃ.

Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
tiṇakuṭikāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gāthāyo abhāsitthāti.


Tiṇakuṭidāyakattherassāpadānaṃ sattamaṃ.

16
0

Comments