1.3.3.6 Samudayasutta

Bārāṇasiyaṃ viharanti isipatane migadāye…pe…  “‘avijjā, avijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā; kittāvatā ca avijjāgato hotī”ti?

“Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya…pe…  saññāya…  saṅkhārānaṃ…  viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī”ti.


Chaṭṭhaṃ.

14
0

Comments