16.1.6 Mahākapijātaka

Bārāṇasyaṃ ahū rājā,
kāsīnaṃ raṭṭhavaḍḍhano;
Mittāmaccaparibyūḷho,
agamāsi migājinaṃ.

Tattha brāhmaṇamaddakkhi,
setaṃ citraṃ kilāsinaṃ;
Viddhastaṃ koviḷāraṃva,
kisaṃ dhamanisanthataṃ.

Paramakāruññataṃ pattaṃ,
disvā kicchagataṃ naraṃ;
Avaca byamhito rājā,
“yakkhānaṃ katamo nusi.

Hatthapādā ca te setā,
tato setataraṃ siro;
Gattaṃ kammāsavaṇṇaṃ te,
kilāsabahulo casi.

Vaṭṭanāvaḷi saṅkāsā,
piṭṭhi te ninnatunnatā;
Kāḷapabbāva te aṅgā,
nāññaṃ passāmi edisaṃ.

Ugghaṭṭapādo tasito,
kiso dhamanisanthato;
Chāto ātattarūposi,
kutosi kattha gacchasi.

Duddasī appakārosi,
dubbaṇṇo bhīmadassano;
Janetti yāpi te mātā,
na taṃ iccheyya passituṃ.

Kiṃ kammamakaraṃ pubbe,
Kaṃ avajjhaṃ aghātayi;
Kibbisaṃ yaṃ karitvāna,
Idaṃ dukkhaṃ upāgami”.

“Taggha te ahamakkhissaṃ,
yathāpi kusalo tathā;
Saccavādiñhi lokasmiṃ,
pasaṃsantīdha paṇḍitā.

Eko caraṃ gogaveso,
mūḷho accasariṃ vane;
Araññe irīṇe vivane,
nānākuñjarasevite.

Vāḷamigānucarite,
vippanaṭṭhosmi kānane;
Acariṃ tattha sattāhaṃ,
khuppipāsasamappito.

Tattha tindukamaddakkhiṃ,
visamaṭṭhaṃ bubhukkhito;
Papātamabhilambantaṃ,
sampannaphaladhārinaṃ.

Vātassitāni bhakkhesiṃ,
tāni rucciṃsu me bhusaṃ;
Atitto rukkhamārūhiṃ,
tattha hessāmi āsito.

Ekaṃ me bhakkhitaṃ āsi,
dutiyaṃ abhipatthitaṃ;
Tato sā bhañjatha sākhā,
chinnā pharasunā viya.

Sohaṃ sahāva sākhāhi,
uddhampādo avaṃsiro;
Appatiṭṭhe anālambe,
giriduggasmi pāpataṃ.

Yasmā ca vāri gambhīraṃ,
tasmā na samapajjisaṃ;
Tattha sesiṃ nirānando,
anūnā dasa rattiyo.

Athettha kapi māgañchi,
gonaṅgulo darīcaro;
Sākhāhi sākhaṃ vicaranto,
khādamāno dumapphalaṃ.

So maṃ disvā kisaṃ paṇḍuṃ,
kāruññamakaraṃ mayi;
Ambho ko nāma so ettha,
evaṃ dukkhena aṭṭito.

Manusso amanusso vā,
attānaṃ me pavedaya;
Tassañjaliṃ paṇāmetvā,
idaṃ vacanamabraviṃ.

Manussohaṃ byasampatto,
sā me natthi ito gati;
Taṃ vo vadāmi bhaddaṃ vo,
tvañca me saraṇaṃ bhava.

Garuṃ silaṃ gahetvāna,
vicarī pabbate kapi;
Silāya yoggaṃ katvāna,
nisabho etadabravi.

Ehi me piṭṭhimāruyha,
gīvaṃ gaṇhāhi bāhubhi;
Ahaṃ taṃ uddharissāmi,
giriduggata vegasā.

Tassa taṃ vacanaṃ sutvā,
vānarindassa sirīmato;
Piṭṭhimāruyha dhīrassa,
gīvaṃ bāhāhi aggahiṃ.

So maṃ tato samuṭṭhāsi,
tejassī balavā kapi;
Vihaññamāno kicchena,
giriduggata vegasā.

Uddharitvāna maṃ santo,
nisabho etadabravi;
Iṅgha maṃ samma rakkhassu,
pasupissaṃ muhuttakaṃ.

Sīhā byagghā ca dīpī ca,
acchakokataracchayo;
Te maṃ pamattaṃ hiṃseyyuṃ,
te tvaṃ disvā nivāraya.

Evaṃ me parittātūna,
pasupī so muhuttakaṃ;
Tadāhaṃ pāpikaṃ diṭṭhiṃ,
paṭilacchiṃ ayoniso.

Bhakkho ayaṃ manussānaṃ,
yathā caññe vane migā;
Yaṃ nūnimaṃ vadhitvāna,
chāto khādeyya vānaraṃ.

Asito ca gamissāmi,
maṃsamādāya sambalaṃ;
Kantāraṃ nittharissāmi,
pātheyyaṃ me bhavissati.

Tato silaṃ gahetvāna,
matthakaṃ sannitāḷayiṃ;
Mama gattakilantassa,
pahāro dubbalo ahu.

So ca vegenudappatto,
kapi ruhira makkhito;
Assupuṇṇehi nettehi,
rodanto maṃ udikkhati.

‘Māyyomaṃ kari bhaddante,
tvañca nāmedisaṃ kari;
Tvañca kho nāma dīghāvu,
aññe vāretumarahasi.

Aho vata re purisa,
tāvadukkarakāraka;
Edisā visamā duggā,
papātā uddhato mayā.

Ānīto paralokāva,
dubbheyyaṃ maṃ amaññatha;
Taṃ tena pāpadhammena,
pāpaṃ pāpena cintitaṃ.

Mā heva tvaṃ adhammaṭṭha,
vedanaṃ kaṭukaṃ phusi;
Mā heva pāpakammaṃ taṃ,
phalaṃ veḷuṃva taṃ vadhi.

Tayime natthi vissāso,
pāpadhamma asaññata;
Ehi me piṭṭhito gaccha,
dissamānova santike.

Muttosi hatthā vāḷānaṃ,
pattosi mānusiṃ padaṃ;
Esa maggo adhammaṭṭha,
tena gaccha yathāsukhaṃ’.

Idaṃ vatvā giricaro,
rahade pakkhalya matthakaṃ;
Assūni sampamajjitvā,
tato pabbatamāruhi.

Sohaṃ tenābhisattosmi,
pariḷāhena aṭṭito;
Ḍayhamānena gattena,
vāriṃ pātuṃ upāgamiṃ.

Agginā viya santatto,
rahado ruhiramakkhito;
Pubbalohitasaṅkāso,
sabbo me samapajjatha.

Yāvanto udabindūni,
kāyasmiṃ nipatiṃsu me;
Tāvanto gaṇḍa jāyetha,
addhabeluvasādisā.

Pabhinnā pagghariṃsu me,
kuṇapā pubbalohitā;
Yena yeneva gacchāmi,
gāmesu nigamesu ca.

Daṇḍahatthā nivārenti,
itthiyo purisā ca maṃ;
Okkitā pūtigandhena,
māssu orena āgamā.

Etādisaṃ idaṃ dukkhaṃ,
satta vassāni dāni me;
Anubhomi sakaṃ kammaṃ,
pubbe dukkaṭamattano.

Taṃ vo vadāmi bhaddante,
yāvantettha samāgatā;
Māssu mittāna dubbhittho,
mittadubbho hi pāpako.

Kuṭṭhī kilāsī bhavati,
yo mittānidha dubbhati;
Kāyassa bhedā mittaddu,
nirayaṃ sopapajjatī”ti.


Mahākapijātakaṃ chaṭṭhaṃ.

15
0

Comments